2023-07-15 11:45:52 by ambuda-bot

This page has not been fully proofread.

प्रतिवाक्ये -हो किं करवाणि ।
 
ह्यः
 
(891)
 
"हो" (च.)
 
संबोधन प्रतिवाक्ययोरयं वर्तते। संबोधने- 'दुःसहो हो वियोगः' ।
 
(892)
 
अयमपि संबोधनार्थकश्चादिः ।
 
'हास्तनम हास्त्यम् ।
 
99
 
(893)
 
"ह्यः" (ख.)
 
'अतीतेऽहि' इत्यर्थकोऽयम् । 'असह्यो झोऽभवद् वायुः' (तिलकः) ।
 
श्रीवत्सचिह्नकृतिना ऽव्ययकोश इत्थं
 
सर्वोपकारक इतीव निदर्शितोऽयम् ।
सन्तोऽर्थमत्र परिगृह्य महार्थवित्ताः
 
कुर्वन्तु सद्व्ययमिति प्रणतोऽद्य याचे ॥
 
395
 
शुभमस्तु ॥
 
9
 
1.
 
● ऐषमोझःचसोऽम्यतरस्वाम् (3-2-105) इसिवुः दबुल
वा प्रलचो विकल्पेन, तुडागमय। पक्षे 'अध्यबाद प्' (4-2-104)
 
इति त्वम् ।