2023-07-15 11:45:52 by ambuda-bot

This page has not been fully proofread.

394
 
(887)
 
" हुम्" (निं.)
 
प्रश्न वितर्कसम्मतिक्रोध मयनिन्दावज्ञादयोऽस्यार्थाः ।
 
-
 
" प्रश्न - हूं को लङ्काधिपतिः । वितर्के-हूं चैत्रोऽपि पण्डितः ।
बितर्के सम्मतौ हूं कृतम् । क्रोधे – हूं क गच्छसि । भये - हूं न गन्त-
व्यम् ।" इति शब्दकल्पद्रुमः । एवमन्यदप्युदाहर्तत्र्यम् ।
 
(888)
 
" हे " (नि.)
 
सम्बोधनश्लाघाविस्मयासूया अस्यार्था: । सम्बोधने– 'हे देवदत्त ' !
इतरेषामुदाहरणानि मृग्याणि ।
 
(889)
 
हेतो " (च.)
 
निमित्तार्थोऽयम् । हेतौ हृष्यति । अस्मात् कारणात् हृष्टो भक्ती-
सप्तमीविभक्तिप्रतिरूपकमव्ययमिदम् । 'हेतोः' इति केचित
 
त्यर्थः ।
 
पठन्ति ।
 
(890)
 
है" (च.)
 
सम्बोधनश्लाघाविस्मयादयोऽस्यार्थाः । संबोधने – ' है देवदत्त '
 
इतरेष्वर्येषु उदाहरणं मृग्यम् ।