2023-07-15 11:45:52 by ambuda-bot

This page has not been fully proofread.

स्वर्थकत्वमपि शब्दरत्नावल्युक्तम् । 'ही ही' इति विस्मयार्थकत्वे
नाटकेश द्विरुक्तिः ।
 
(884)
"हु" (नि.)
 
वारणार्थकोऽयम् । यथा – 'हु हु मुश्च म म मेति च मन्दं जल्पितं
 
'जयति मानवतीनाम्' (शृङ्गारप्रकाशे पश्चमः प्रकाशः) ।
 
-
 
"
 
66
 
(885)
 
हुम्" (नि.)
 
अनिच्छाभ्यस्मरण भर्त्सनकोपा अस्यार्थाः ।
 
अभिच्छायाम् ~~' हुं हु
 
मुब म म मेति च मन्दं जल्पितं जयति मानवतीनाम् । भये- हुं राक्ष-
स एव त्वमसि । भर्त्सने
 
सोऽयम् । स्मरणे-
हुं
 
निर्लज्जापसर
 
' गुरु हुङ्कृत्य तुकृत्य कोपे 'हुं मातर्देषतानि धिक् ' (भट्टिः 6-11)।
 
हुं वितर्के चानुमतौ इतिं त्रिकाण्डशेषः ।
 
9
 
393
 
-
 
6
 
(886)
 
"हू" (नि.)
 
निन्दाहानाहकार शोकादयोऽस्यार्था: । निन्दायाम् हृ शोच्या
 
जनता ' (तिलक:) । आह्वाने-'हू हू नायात यातनाम्, अहङ्कारशोकथोर-
व्येवमुदाहरणमूहह्यम् ।
 
-