2023-07-15 11:45:52 by ambuda-bot

This page has not been fully proofread.

392
 
(881)
 
हिरुकु " (व.)
 
' हिरुङ मध्यविलासयोः' इति त्रिकाण्डशेषः । 'वियोगहिंसावर्ज
 
नेषु' इति वर्धमानः । वियोगे – हिरुक् करोति । हिंसायाम् – 'हिरुग्-

 
व्रतो हैरुकः इति तिलकः । वर्जने– हिरुक् कर्मणां मोक्षः ।
 
;
 
कमवजना-
म्मोक्ष इत्यर्थः । सामीप्यार्थकत्वममरकोश उक्तम् । अधमार्थकत्वं शब्दरत्ना-
बलयादिषु ।
 
66
 
(882)
 
"हिं" (च.)
 
स्तोभार्थकोऽयम् । नववार ' हिं' इति कृत्वा साम गीयते हिङ्कारः ।
अत्र स्तोभः = अधिकस्यावर्णस्य आवर्तनम् ।
 
1.
 
66
 
(883)
 
ही" (च.)
 
खेदाद्भुतप्रीति मार्क्सनेषु प्रसिद्धोऽयम् । खेदे- 'शतकृत्वोऽप्यधी-
यानाः ही न विद्मो जडा वयम्' । अद्भुते—'हतविधिलसिताना ही
विचित्रो विपाक:' (शिशुपालवध: 1164)। प्रीतौ – ही ही जित मया ।
मर्क्सने ही जाल्म ! ।
 
-
 
अप्रवृत्तिनिवृत्तीदं प्राप्तं सर्वस हो जगन्
 
(बझसिद्धौ तर्ककादे
 
28 तमः श्लोक ) इत्यस ' ही ३ इति प्लुति: खेरार्थे ' इति भाव-
शुद्धिः भवानुसन्धेया ।
 
,