2023-07-15 11:45:52 by ambuda-bot

This page has not been fully proofread.

390
 
हा
 
स्वीकरणम्' इति आत्रेयादिभिरक्त एवार्थः साधुरिति माधवीयधातुवृत्ती
( तनादिषु कृधातुप्रकरणे) प्रोक्तमेव ज्यायः ।
 
(876)
 
"हं" (च.)
 
असम्मतिरस्यार्थः । अनुनयोऽप्यर्थ इति मेदिनी । 'हम्' इति
केचित् । 'इन्' इति शब्दकल्पद्रुमपाठः । नाटकेषु प्रयोग: सुलभः । 'हं
क एवमाह ' ।
 
(877).
 
66
 
"हंहो" (नि.)
 
आह्वाने प्रसिद्धः । हो देवदत्त ! । दर्पदम्भप्रश्ना अप्यस्यार्था इति
 
शब्दरत्नावली । 'हंहो सभ्यान् असभ्यस्थपुटमुखपुटा दुर्जना निर्जयन्ति '
(तत्त्वमुक्ताकलापे 498 श्लो. ) इत्यत्र 'हंहो इति विषादपूर्वाधिक्षेपे' इति
श्रीवेङ्कटनाथार्यैः स्वयं त्रिवृतम् ।
 
(878)
 
" हा " (नि.)
 
शोकवेद
निन्दा सम्भ्रमविस्मयेषु प्रसिद्धोऽयम् । शोकः - शोक-
विशिष्टमामन्त्रणम् । तत्र यथा – ' हा ! पितः कासि से सुभ्रु - (भट्टि
6-11 )। खेदे – ' स्फुरदुरुहारमणीनां हा रमणीनां गतः कालः ' । 'क-
न्यान्तः पुरमेव हा प्रविशति को मुनिर्भार्गवः । निन्दायाम् –' हा श्रोत्रि-