This page has not been fully proofread.

२६
 
अवन्तिसुन्दरी कथासारे
शृणोमि वार्तामपि पुत्रकाविमौ
 
समानयन् किं न करोति मे विधिः ॥ ११७ ॥
इत्यादिष्टे नृपेण प्रियतम ! क इमे नामतोऽप्यश्रुता मे
मैत्रीपात्रं तवामी किमिति वसुमतीवाक्यमाकर्ण्य भूयः ।
आनन्दाद्रेण राज्ञा त्वमसि परवती देवि! शुश्रूषया चेत्
प्रख्यातं प्रारमे त्वद्गुरुजनचरितं वक्तुमित्याबभाषे ॥ ११८ ॥
 
इत्यवन्तिसुन्दरीकथासारे
तृतीयः परिच्छेदः ॥
 
॥ चतुर्थः परिच्छेदः ॥
 
अथोपचक्रमे वक्तुं विचित्रं मित्रवत्सलः ।
गुरूणां चरितं देव्याश्चिराभिलषितं नृपः ॥ १ ॥
पितुर्मे धर्मसाचिव्यं कुर्वाणा: सुहृदोऽभवन् ।
मतिशर्मा धर्मपालः पद्मोद्भव इति त्रयः ॥ २ ॥
प्रथमौ कथितौ तेषाम् अग्रण्यावग्रजन्मनाम् ।
तृतीयस्तु वणिग्वंश्यस्तस्य विस्तारिणी कथा ॥ ३ ॥
वैवस्वतो मनुर्योऽसौ तस्येक्ष्वाकुरभूत सुतः ।
कनिष्ठः किल तस्यासीन्ना भागोऽरिष्ट इत्यपि ॥ ४ ॥
तस्माद्धा लन्दनो नाम वणिक्पतिरजायत ।
3 हालन्दनाय नष्वेकः ख्यातः पोतप इत्यभूत् ॥ ५ ॥
तं कदाचन चाणक्यनीत्या नन्दपदे स्थितः ।
चन्द्रगुप्तो महामूल्यां मुक्तावलिमयाचत ॥ ६ ॥
तथेति स पुनर्गेहं गच्छन्नातपमूर्छितः ।
कयाचित् स्वगृहं नीत्वा प्राणितः पुरयोषिता ॥ ७ ॥
 
तेन प्राणोपकारिण्यै दत्ता मुक्तावली च सा ।
 
ततो राजकुलं वेश्या विवेश तदलंकृता ॥ ८ ॥
 
1. नेदि. क
 
द्वा
 
2.
 
3. बालन्दनानुजन्मान्यः