This page has not been fully proofread.

तृतीयः परिच्छेदः
 
स राजहंस इत्येनं दीर्घायुषमजीजनत् ।
चरितान्यतिमर्त्यानि यस्येति व्यरमन्मुनिः ॥ ३२ ॥
श्रुत्वैतद् विस्मय मेरः स्थित्वा किंचिन्नरेश्वरः ।
मध्याह्ननियमव्यग्रे मुनीन्द्रे शिबिरं ययौ ।॥ ३३ ॥
मुनिप्रभावनिर्वृत्तां प्रतिगृह्यातिथिक्रियाम् ।
अन्येद्यः सपरीवारः प्रतस्थे पितुराश्रमम् ॥ ३४ ॥
ततोऽसौ प्रत्यहं गत्वा वामदेवमवन्दत ।
देवी परिचचारैनं गुणवत्पुत्रकाङ्क्षिणी ॥ ३५ ॥
सवनेषु महर्षेश्च प्रतिपन्नौ सदस्यताम् ।
ततस्तौ दम्पती तस्मिन्नूषतुः पितुराश्रमे ॥ ३६ ॥
राज्ञी पुनस्तपस्विन्या उपलभ्य गुहाल' यम ।
अनपत्यजनाराध्यं प्रतस्थे तनयास्थया ॥ ३७ ॥
भित्तिचित्रगतं पित्रोः क्रीडन्तं 'गुहमन्तिकात् ।
दृष्ट्वा स्वतनयावस्थास्मरणेन रुरोद सा ॥ ३८ ॥
तस्मिन्नेत्रान्तरे तत्र प्रपेदे शबराङ्गना ।
 
वयसा विंशतिप्राया पुंसा प्रवयसा सह ॥ ३९ ॥
 
विन्ध्य सेनेति तां देवी विनीतां शबरस्त्रियम् ।
 
तमपि श्वशुरं तस्या व्यज्ञासीत् तापसीमुखात् ॥ ४० ॥
 
शबराङ्गनया पृष्टा राज्ञी रोदनकारणम् ।
हंसाहृतसुतावस्थाकथयातिव्यथां ययौ ॥ ४१ ॥
तथैव तनयावस्थाकथया स्थितयोस्तयोः ।
कृतात्मकृत्यस्तं देशं जगाम च जनेश्वरः ॥ ४२ ॥
 
संसभ्रमजनोत्थानप्रणामसमनन्तरम् ।
 
पार्श्वस्थां महिषी राज्ञे विन्ध्यसेनामदीदिशत् ॥ ४३ ॥
 
1.
 
श. क.
 
2. तोकम्. ख.
 
3. पितुर. ख. ग.
 
प्रणयेन ख. ग.
 
4.
 
१९