This page has not been fully proofread.

१६
 
1.
 
अवन्तिसुन्दरीकथासारे
 
लतेव चलिता भूमौ पपात पतिदर्शिनी ।
स तेषां द्विगुणीकुर्वन् पूर्वदुःखार्णवोऽभवत् ॥ १०५ ॥
प्राणत्यागप्रणयिनि जने मागधानामधीश-
स्त्यक्ताशेषव्यथ इव दृशावुन्मिमीलोलसन्त्यौ ।
नीत्वा राज्ञीं ज्वलनमुखत स्तूर्णमश्रद्दधानां
 
प्राप्तानन्दाः प्रसभमथ ते सर्व एवोपतस्थुः ॥ १०६ ॥
इत्य वन्तिसुन्दरीकथासारे
द्वितीयः परिच्छेदः ॥
 
॥ अथ तृतीय : परिच्छेदः ॥
अथात्मनो यथावृत्तं निवेद्य स्वस्थवन्नृपः ।
प्रहर्षोपस्थितान् सर्वानमात्यानित्यभाषत ॥ १ ॥
देवीमरणपर्यन्तं भववृत्तान्तमप्यहम् ।
जानाम्येवंगतः सोऽहं प्रत्याश्वस्तः पिनाकिना ॥ २ ॥
आविर्भूयावदद्देवः प्रसन्नः सन्नमानसम् ।
मनसैव कथञ्चिन्मां नमस्यन्तं पुरान्तकः ॥ ३ ॥
अहमेवासिरूपेण क्षिप्तः शकलितस्त्वया ।
अमानुषप्रभावत्वात् प्रीतः प्रत्यक्षमेयिवान् ॥ ४ ॥
नीतो नक्तंदिवेना धैर्बह्वन्तरमिहैव च ।
मत्प्रभावेण भूयः स्वां प्रकृतिं च गमिष्यसि ॥ ५॥
अचिन्त्यबलसम्पन्नो जम्बूद्वीपैकनायकः ।
महानुभावः पुत्रस्ते भविता राजवाइनः ॥ ६ ॥
स पुनः षोडशे वर्षे दिग्जयाय विसृज्यताम् ।
इतरश्च कुमारस्ते कुशली हंसवाहनः ॥ ७ ॥
न्यस्तरास्त्रेण कस्मिंश्चिद्वस्तव्यं च त्वयाश्रमे ।
इत्युक्त्वान्तर्दधे' देवः प्रोत्थितश्चास्मि निर्व्यथः ॥ ८ ॥
तच्छ्रुत्वा सर्व एवोचुः प्रसन्नस्ते पिनाकधृक् ।
 
वयं चानुगृहीताः स्मः प्रसन्ना विन्ध्यवासिनी ॥ ९ ॥
 
अन्तर्गतो. ग.