This page has not been fully proofread.

द्वितीयः परिच्छेदः
 
पुरा च परितप्तोऽस्मि प्रधनादपयानतः ।
 
तदद्य कृतसन्नाहावाहवायारभावहे ॥ ६६ ॥
 
इति श्रुत्वोर्जितां वाचं प्रत्यूचे मगधेश्वरः ।
बाढमस्तु प्रियं मे स्यायुद्धार्थी यदि मालवः ॥ ६७ ॥
 
प्रयागभुवि पुण्यायां प्रग एवास्तु सङ्गमः ।
अप्रशस्तमहः कामं तत्परीक्षा जयैषिणाम् ॥ ६८ ॥
तदद्यैव बलोद्योगः क्रियतामिति भूपतिः ।
बलाधिकृतमादिश्य 'प्रतिमुच्य वचोहरम् ॥ ६९ ॥
ललित चूलता देशप्रोज्झिताखिलराजकः ।
ससंभ्रमजनात्तस्मादुत्थायाभ्यन्तरं ययौ ॥ ७० ॥
तत्र चित्राणि रत्नानि बहुलानि वसूनि च ।
विविधानि च वासांसि विप्रसादकरोदसौ ॥ ७९ ॥
ततो बहुविधाः शृण्वन् पुण्या विप्रजनाशिषः ।
कृतप्रास्थानिक स्थानान्निर्जगाम जनेश्वरः ॥ ७२ ॥
प्रयाणपटहध्वानक्षुभितस्थगितान्तरः ।
प्रलयार्णवसङ्काशः ससार बलसागरः ॥ ७३ ॥
तराङ्गतं तुरङ्गौषैर्विचित्रगतिविभ्रमैः ।
क्वचिदम्रित गुदुद्भ्रान्तैः शैलोचयनिमैरिमैः ॥ ७४ ॥
रथनेमिप्रतिध्वानैर्मथनायितमन्यतः ।
 
बहुब्यालैः पदातीनां करवालैः करालितम् ॥ ७५ ॥
जगाहे जनसंबाधैरगाधं मगधेश्वरः ।
 
कटकं कैटभारातिर्वराह इव वारिधिम् ॥ ७६ ॥
अथानैषीदह शेषं बलदर्शनलीलया ।
 
निशामपि नृपैः सार्धं कथया रणबद्धया ॥ ७७ ॥
 
प्रभाते कृतपुण्याह कलशस्नानमङ्गलः ।
 
स्तूयमानो ययौ योद्धुं मागधैर्मगधेश्वरः ॥ ७८ ॥
 
1.
 
प्रस्थाप्य च. ग
 
१३