This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरीकथासारे
 

 
॥ अथ द्वितीयः परिच्छेदः ॥

अथालोक्य स्थितान् [^1]सर्वान् कथाश्रवणकाङ्क्षया ।

रथाङ्गिणं प्रणम्यासौ मिथस्तानभ्यभाषत ॥ १॥

अस्ति चे [^2]दीप्सितं श्रोतुं चेतः कौतुकशालि वः ।

अवधानात् कथामेनामाकर्णयत वर्णये ॥ २ ॥

आसन्नासन्नपुण्ड्रेक्षुश्रीमद्गोधूमशालयः ।

आधारः सर्वभूतानां मगधा नाम भूमयः ॥ ३ ॥

शुभ्र्रयंरैरभ्रंकषैस्तत्र प्राकारागारगोपुरैः ।

रम्या पुण्यैरिवागण्यैः पुरी पुष्पपुरीत्यभूत् ॥ ४ ॥

विभ्रमः सुदृशां यस्यां नोनह्ये[^3]ष सरसामपि ।

अत्यागः प्रणयक्रोधे नहि दारेषु विस्मृतः ॥ ५ ॥

तस्यां राजा लघूकुर्वन् सर्वद्वीपोर्वरारम् ।

राजहंस इति श्रीमान् राजराज इवाभवत् ॥ ६॥

यः प्रवृद्ध प्रतापाग्नौ निर्दहन् द्विषदिन्धनम् ।

तद्भस्मनेत्र त्रैलोक्यं व्यलिम्पद्यशसा भृशम् ॥ ७ ॥

सचिवेषु विनिक्षिप्य प्रचितप्रेमवृत्तिषु ।

अवजित्याथ (त्त ?) <fix>भूमाभारं</fix> स भोगेषु धियं दधे ॥ ८ ॥

देवी वसुमतीत्यासीत् तस्यासुभ्योऽपि वल्लभा ।

उत्तमस्त्रीचरित्राणामुपदेष्ट्री स्वच<fix>स्वचेष्टितैः</fix> ॥ ९ ॥

तस्यामन्यासु च प्रीत्या ललितप्रेमकान्तिषु ।

रममाणं क्रमेणैनमुपतस्थुरथर्तवः ॥ १० ॥

सहकारतरुश्रेणी<fix>विलसन्तुमुकु'</fix>[^4]लाञ्जलिः ।

सगन्ध इव सामन्तो वसन्तस्तमसेवत ॥ ११ ॥

उदारे समये तस्मिन् हृद्यैरुद्यानगोचरैः ।

विहारैः सह रामाभिः स रेमे बहुविभ्रमैः ॥ १२ ॥

दैत्यराज्य मिवादीप्तशुचिशुक्रविरोचनम् ।

निदाघमनुभूयासौ जगाहे सरसीजलम् ॥ १३ ॥
 

 
[^
1]. बन्धू. क.
 
3.
 
व्ये. ग.
 

[^
2]. दद्भु. क.
 

[^3]. व्ये. ग.
[^
4]. लोज्ज्वलः । ग.