This page has not been fully proofread.

अवन्तिसुन्दरीकथासारे
 
॥ अथ द्वितीयः परिच्छेदः ॥
अथालोक्य स्थितान् सर्वान् कथाश्रवणकाङ्क्षया ।
रथाङ्गिणं प्रणम्यासौ मिथस्तानभ्यभाषत ॥ १॥
अस्ति चे दीप्सितं श्रोतुं चेतः कौतुकशालि वः ।
अवधानात् कथामेनामाकर्णयत वर्णये ॥ २ ॥
आसन्नासन्नपुण्ड्रेक्षुश्रीमद्गोधूमशालयः ।
आधारः सर्वभूतानां मगधा नाम भूमयः ॥ ३ ॥
शुभ्र्रयंकषैस्तत्र प्राकारागारगोपुरैः ।
रम्या पुण्यैरिवागण्यैः पुरी पुष्पपुरीत्यभूत् ॥ ४ ॥
विभ्रमः सुदृशां यस्यां नोष सरसामपि ।
अत्यागः प्रणयक्रोधे नहि दारेषु विस्मृतः ॥ ५ ॥
तस्यां राजा लघूकुर्वन् सर्वद्वीपोरारम् ।
राजहंस इति श्रीमान् राजराज इवाभवत् ॥ ६॥
यः प्रवृद्ध प्रतापानौ निर्दहन् द्विषदिन्धनम् ।
तद्भस्मनेत्र त्रैलोक्यं व्यलिम्पद्यशसा भृशम् ॥ ७ ॥
सचिवेषु विनिक्षिप्य प्रचितप्रेमवृत्तिषु ।
अवजित्याथ (त्त ?) भूमारं स भोगेषु धियं दधे ॥ ८ ॥
देवी वसुमतीत्यासीत् तस्यासुभ्योऽपि वल्लभा ।
उत्तमस्त्रीचरित्राणामुपदेष्ट्री स्वचष्टितैः ॥ ९ ॥
तस्यामन्यासु च प्रीत्या ललितप्रेमकान्तिषु ।
रममाणं क्रमेणैनमुपतस्थुरथर्तवः ॥ १० ॥
सहकारतरुश्रेणीविलसन्तुकु'लाञ्जलिः ।
सगन्ध इव सामन्तो वसन्तस्तमसेवत ॥ ११ ॥
उदारे समये तस्मिन् हयैरुद्यानगोचरैः ।
विहारैः सह रामाभिः स रेमे बहुविभ्रमैः ॥ १२ ॥
दैत्यराज्य मिवादीप्तशुचिशुक्रविरोचनम् ।
निदाघमनुभूयासौ जगाहे सरसीजलम् ॥ १३ ॥
 
1. बन्धू. क.
 
3.
 
व्ये. ग.
 
2. दद्भु. क.
 
4. लोज्ज्वलः । ग.