This page has been fully proofread once and needs a second look.

प्रथमः परिच्छेदः
 

 
तस्यापहसितत्वष्टुस्तक्षकर्मणि शिक्षया ।

विस्मितोऽयं स्मितं कुर्वन्न<fix>र्ध्यै</fix>रर्चयति स्म तम् ॥ ५३ ॥

तस्मिन् काले जलोद्देशे ददृशे रक्तवारिजम् ।

उदयारुणमार्तण्डमण्डलाकारि वारिधेः ॥ ५४ ॥

तत्तु प्रत्यक्षमेवैषां तरङ्गप्रेरितं हरेः ।

चरणाम्बुरुहस्पर्शात् सद्यो विद्याधरोऽभवत् ॥ ५५ ॥

ततः किरीटी केयूरी कृपाणी कवची च सः ।

भूत्वा तर [^1]स्वी भूतेशं प्रणम्योदपतद्दिवम् ॥ ५६ ॥

दृष्ट्वा
दण्डिनमाचष्ट स्नेहादिष्टतमः सुहृत् ।
 
दृष्ट्वा
 

गौरीपुत्रोऽपि नन्वेतद्विस्पष्टं दृष्टवानिति ॥ ५७ ॥

पश्यन्नाश्चर्यरूपं तं[^2] चिन्तयित्वा किमित्यसौ ।

कौतुकाकृष्टदृष्टिभ्यस्तेभ्यः संभाव्यमभ्यधात् ॥ ५८ ॥

पद्मसंबन्धिनो नूनममुना मुनिशापतः ।
 

पद्मीभूय प्रमुक्तेन भाव्यं दिव्येन केनचित् ॥ ५९ ॥

अथ वा देवमाराध्य प्रसादान्मुरशासनम् ।

अत्याहितामिदं वेत्तुमत्यर्थ महमुत्सहे ॥ ६० ॥

ततः स्वभवनं गत्वा दर्भशय्यामुपेयुपे ।
षे ।
कथयामास तत्सर्वं भूतार्थं भूतभावनः ॥ ६१ ॥

पृथु क्राकान्तिमवन्तिसुन्दरीति
 

प्रथितां विक्रमरक्त '[^3]राजहंसाम् ।

सरसां रहसि प्रियामिवार्द्रा-

मुपलेभे पुरुषोत्तमप्रसादात् ॥ ६२ ॥

मुक्त्वा शय्यां मिलितपुलकत्व्रातमुत्थाय भूयः

प्राप्तानन्दो विरतिसमये प्राक्तनीनां क्रियाणाम् ।

स प्रारेमेभे सपदि सकलां स्वप्नलब्धां सुहृद्भ्यः

शुश्रूषुभ्यः पृथुमथ कथां विस्तरेणाभिवाधातुम् ॥ ६३ ॥

 
॥ इत्यवन्तिसुन्दरीकथासारे प्रथमः परिच्छेदः ॥
 

 
[^1]. प. क.
[^
2]. तच्चि. क.
 

[^
3]. ल.त्न. ग.
 
1.
 
प. क.