This page has not been fully proofread.

प्रथमः परिच्छेदः
 
तस्यापहसितत्वष्टुस्तक्षकर्मणि शिक्षया ।
विस्मितोऽयं स्मितं कुर्वन्नध्यैरर्चयति स्म तम् ॥ ५३ ॥
तस्मिन् काले जलोद्देशे दहशे रक्तवारिजम् ।
उदयारुणमार्तण्डमण्डलाकारि वारिधेः ॥ ५४ ॥
तत्तु प्रत्यक्षमेवैषां तरङ्गप्रेरितं हरेः ।
चरणाम्बुरुहस्पर्शात् सद्यो विद्याधरोऽभवत् ॥ ५५ ॥
ततः किरीटी केयूरी कृपाणी कवची च सः ।
भूत्वा तर स्वी भूतेशं प्रणम्योदपतद्दिवम् ॥ ५६ ॥
दण्डिनमाचष्ट स्नेहादिष्टतमः सुहृत् ।
 
दृष्ट्वा
 
गौरीपुत्रोऽपि नन्वेतद्विस्पष्टं दृष्टवानिति ॥ ५७ ॥
पश्यन्नाश्चर्यरूपं तं चिन्तयित्वा किमित्यसौ ।
कौतुकाकृष्टदृष्टिभ्यस्तेभ्यः संभाव्यमभ्यधात् ॥ ५८ ॥
पद्मसंबन्धिनो नूनममुना मुनिशापतः ।
 
पद्मीभूय प्रमुक्तेन भाव्यं दिव्येन केनचित् ॥ ५९ ॥
अथ वा देवमाराध्य प्रसादान्मुरशासनम् ।
अत्याहितामिदं वेत्तमत्यर्थ महमुत्सहे ॥ ६० ॥
ततः स्वभवनं गत्वा दर्भशय्यामुपेयुपे ।
कथयामास तत्सर्वं भूतार्थं भूतभावनः ॥ ६१ ॥
पृथु क्रान्तिमवन्तिसुन्दरीति
 
प्रथितां विक्रमरक्त 'राजहंसाम् ।
सरसां रहसि प्रियामिवार्द्रा-
मुपलेभे पुरुषोत्तमप्रसादात् ॥ ६२ ॥
मुक्त्वा शय्यां मिलितपुलकत्रातमुत्थाय भूयः
प्राप्तानन्दो विरतिसमये प्राक्तनीनां क्रियाणाम् ।
स प्रारेमे सपदि सकलां स्वप्नलब्धां सुहृद्भ्यः
शुश्रूषुभ्यः पृथुमथ कथां विस्तरेणाभिवातुम् ॥ ६३ ॥
॥ इत्यवन्तिसुन्दरीकथासारे प्रथमः परिच्छेदः ॥
 
2. तच्चि. क.
 
3. ल.. ग.
 
1.
 
प. क.