This page has been fully proofread once and needs a second look.


 
अवन्ति सुन्दरीकथासारे
 

 
स तु शिल्पिवरस्तेषामाक्षिप्य स्तुतिमात्मनः ।

मूर्धन्यञ्जलिमा<fix>ञ्जध्न</fix>न्नथ दण्डिनमभ्यधात् ॥ ३९ ॥

अस्ति विज्ञाप्यमस्माकमनुग्राह्योऽस्मि यद्यहम् ।

प्रार्थनां वितथीकर्तुं प्रभवो न भवादृशाः ॥ ४० ॥

महा<fix>मल्</fix>पुरे देवः स्वैरं वारिधिसन्निधौ ।
 

आस्ते मुकुन्दः सानन्दं फणीन्द्र इव मन्दिरे ॥ ४१ ॥

न्ग्नः केनापि तस्यासीत् कारणेना'[^1] सुरद्विषः ।

मणिबन्धे महान्[^2] बाहुः स मया सन्धितोऽधुना ॥ ४२ ॥
 

तदालोकितुमर्हन्ति भवन्तः साधु वा न वा ।

एतावता प्रयासेन प्रसादातिशयोऽस्तु नः ॥ ४३ ॥

श्रुत्वा सेनापतेः पुत्रः कला कौशलपेशलः ।

पार्श्ववर्ती परां मैत्रीं बिभ्रद्दण्डिनमभ्यधात् ॥ ४४ ॥

आर्य संभाव्यतामस्य स्थपतेः प्रणयस्त्वया ।

अपि च स्पृहणीयं ते सुहृदामपि दर्शनम् ॥ ४५ ॥

मित्राणि मातृदत्ताद्याः केरळेभ्यो द्विजोत्तमाः ।

त्वद्दर्शनार्थमायातास्तस्मिन् सन्निदधत्यमी ॥ ४६ ॥

इति श्रुत्वा ततः प्रीतस्तं विसृज्य परेऽहनि ।

सुहृद्भिः सह तं देशं ययौ तेन च शिल्पिना ॥ ४७ ॥

अथोत्तरङ्गभङ्गाली विलसद्बाहुलीलया ।

नृत्यन्तमिव गम्भीरमम्भोराशिं ददर्श सः ॥ ४८ ॥

ततः सागरकल्लोलक्षिप्तक्षोदाम्बुचुम्बिना ।

सेव्यमानः सुखामोदक्षारिणा वनवायुना ॥ ४९ ॥

तत्रोदारं मुदापश्यन्नदूरे राजमन्दिरम् ।

गच्छन् वेलापथेनाथ प्रपेदे मन्दिरं हरेः ॥ ५० ॥
 

तरङ्गबाहुसंवाह्य चरणाम्बुरुहद्वयम् ।

उदन्वता मुदाविष्टो ददर्श मुरशासनम् ॥ ५१ ॥

प्रविश्य प्रतिमाभ्यर्णं गत्वा निर्वर् गत्वा निर्वर्णयन्नयम् ।
 
यन्नयम् ।
नाध्यगच्छत् सुसंहत्या सन्धानं मणिबन्धके ॥ ५२ ॥
 

 
[^1].
न भु. क.
 

[^
2]. हाबा ग.
 
1.
 
:
 
2