This page has been fully proofread once and needs a second look.

प्रथमः परिच्छेदः
 

 
अगच्छन्नन्तिकं पित्रोः सत्रपस्तीर्थयात्रया ।

चरन् गोचरमापेदे कस्यापि शुभजन्मनः ॥ २५ ॥

स दुर्विनीतनामासीदनन्वर्थाभिधानवान् ।

तस्यान्तिके वसत्येष तेनार्येयमुदीरिता ॥ २६ ॥

इति श्रुत्वा महीपालस्तदालोकनलोलुपः ।

अनेक श्रीमुखाकृष्टमकरोदमुमात्मसात् ॥ २७ ॥

स्वनिर्विशेषैत्र <fix>रुर्वी</fix>स्तमा चारैरतोषयत् ।

<fix>
अभूषयच्च</fix> भूपालमग्राम्यैः स सुभाषितैः ॥ २८ ॥

नृपनिर्बन्धनिर्दिष्टे प्रकृष्टविभवे गृहे ।
 

वहतः पैतृकीं वृत्तिं तस्यासीत् तनयत्रयम् ॥ २९ ॥

मनोरथाह्वयस्तेषां मध्यमो वंशवर्धनः ।

ततस्तनूजाश्चत्वारः स्रष्टुर्वेदा इवाभवन् ॥ ३० ॥

श्रीवीरदत्त इत्येषामुत्तमस्तत्त्ववेदिनाम् ।

यवीयानस्य च श्लाघ्या गौरीनामाभवत् प्रिया ॥ ३१ ॥

ततः कथञ्चित् सा गौरी द्विजाधिपशिखामणेः ।

कुमारं दण्डिनामानं व्यक्तशक्तिमजीजनत् ॥ ३२ ॥

स बाल एव मात्रा च पित्रा चापि व्ययुज्यत ।

अयुज्यत गरीयस्या सरस्वत्या श्रुतेन च ॥<fix>
३</fix> ॥
सविकि<fix>क्रिये</fix> पुरे तस्मिन् परचक्रोपरोधतः ।

स चचार शुभाचारः सर्वा<fix>मुर्वी</fix>मुदारीःरधीः ॥ ३४ ॥

अथाश्रमेष्वधीयानः शास्त्रेषु च कृतश्रमः ।

पश्यन् पुण्यान्यरण्यानि न्यवसहिव<fix>सद्दिव</fix>सान् बहून् ॥ ३५ ॥

अथाहूतः क्षितीशेन प्रशान्तोपद्रवे पुरे ।
 
स्व

स्व
सुहृ<fix>द्न्धु</fix>मध्यस्थः स भेजे निजमास्पदम् ॥ ३६॥

एकदा वास्तुशास्त्रज्ञस्तक्षमर्मविचक्षणः ।

स्थपतिः कश्चिदभ्येत्य प्रणिपत्योपतस्थिवान् ॥ ३७ ॥

अनल्पाः कल्पिताश्चित्रा विकल्पाः शिल्पकर्मणाम् ।

अत्र त्वष्ट्रामु <fix>नैवेत्यं थं </fix>तत्रस्थास्तमशंसिषुः ॥ ३८ ॥