This page has not been fully proofread.

BJWL FCP
 
GNO92092
 
अवन्तिसुन्दरीकथासारः
 
किरातेनात्मनो रक्षा वधस्तस्योद्विवचतः ।
स्वदेशजेन यूनासीदात्मोद्वाहः समागमः । ११६ ॥
 
इति श्रुत्वोपसृत्येमां पुंसा तेन समं पुरीम् ।
अदहाव महादेव्याः श्रोत्रे पुत्रकवार्तया ॥ ११७ ॥
 
स राजा ज्येष्ठपुत्रेण दैवाद विकटवर्मणा ।
चिरं निगृह्य बद्धोऽभून्नीता देव्यपि बन्धनम् ॥ ११८ ॥
 
साहं प्रव्रजिता देवीं सुता मे कल्पसुन्दरीम् ।
अभजत्तौ सुतौ स्यातामद्य त्वत्सदृशाविति ॥ ११९ ॥
श्रुत्वामपिजा (ता:) सोऽहमस्मि तवात्मजः ।
 
अलमस्मि च तं हन्तुं न जानन्त्यत्र मां जनाः ॥ १२० ॥
 
इत्युक्त्वा ग्राहिताहारो हर्षनिर्भरया तया ।
देवीमुखेन तं हन्तुं किञ्चिजाल (मचिन्तयम् ) ॥ १२१ ॥
 
तस्यान्तःपुरवृत्तान्तं मयि पृच्छति सा सुता ।
तत्रोपेत्य प्रहृष्टा मां निशम्याचष्ट तत्प्रिया ॥ १२२ ॥
रूपशीलवयोरम्या कलासु कृतकौशला ।
भर्तारमभिभूयास्ते नित्यशूरमदक्षिणम् ॥ १२३ ॥
 
इत्याकर्ण्य तथा तस्मिन् देव्यास्तत्समनिन्दया ।
अनुरूपवरस्त्रीणां स्तुत्या वैरमवीवृधम् ॥ १२ ॥
कुसुमादिप्र ( दानेन) प्रवणायां मदाकृतेः ।
दर्शनाद्बद्धभावायाः कामोन्मादमवर्धयम् ॥ १२५ ॥
 
( एतावानेवायं ग्रन्थ उपलब्ध:)
 
DIA
 
FERGUSSDN
 
COLLEGE
 
3.3.3.
 
POONA
 
LIBRARY