This page has not been fully proofread.

अवन्तिसुन्दरीकथासारः
 
घनमित्रः स्मरार्तं मामवबुध्येदमब्रवीत् ।
 
धन्या सा गणिकाकन्या यैवं त्वन्मनसि स्थिता ॥ ६५ ॥
भावस्तस्यास्त्वयि व्यक्तः स्मरास्त्रव्यथिता (निशम् ।
गुणशुल्काहमित्या )स्ते सा निषेधति च स्वसा ॥ ६६ ॥
 
1
 
चिन्त्यं कृत्यमिहेत्यस्या ज्यायस्या पणितं मया ।
 
मुषित्वा चर्मरत्वं ते दद्यां देया यदि स्वसा ॥ ६७ ॥
 
मूढया बाढमित्त्युक्ते..
 
...............
 
भूत्वार्थपतिगृह्यो मे प्रणिधिः स विमर्दकः ।
 
निजस्यो (त्स्य ?) दारकं चर्मस्तेयं द्योतयति स्म सः ॥ ६९ ॥
..दितः ।
 
..........
 
1
 
भूयान्वभवं प्रियाम् ॥ ६८ ॥
 
आहूयार्थपति भूपस्तस्याह्वानमचोदयत् ॥ ७० ॥
 
स तु मदुग्राहिताभिज्ञः प्रागेवोज्जयिनीं गतः ।
 
॥ ७१ ॥
 
......
 
........
 
त्वाम..
● भिया ।
क्रोधादर्थपतौ कारां प्रापिते काममञ्जरी ॥ ७२ ॥
 
विरूपकाय दत्वार्थ निस्वीभूताजिनाशया ।
धनमित्रमु.... ..............वताम् ॥ ७३ ॥
 
..........
 
आर्तेनैव मया चोक्ता विविक्ते काममञ्जरी ।
प्रायो रहस्य निर्भेदादाहुतासि त्वयोदिते ॥ ७४ ॥
हते च मयि बालेयं न जीवे......... ।
तमित्यथ बन्धकी ॥ ७५ ॥
 
तदद्यार्थपतौ रूढं निर्देक्ष्यामि ततो हृतम् ।
इति क्षमापसमीपे सा तमेवाचष्ट तस्करम् ॥ ७६ ॥
उदारकगिरा राज्ञी स जी............ ।
............स्वैरं परिणीतवति प्रियाम् ॥ ७७ ॥