This page has not been fully proofread.

सप्तमः परिच्छेदः
 
निरीक्ष्य तत् संभ्रममुक्तनादं
 
नरेन्द्रकन्या नितरां रुरोद ।
 
(अन्तः पुरा) रक्षिवलं विलोक्य
 
स्यालाय राज्ञेऽभिदधे कुमारम् ॥ ८१ ॥
 
स चण्डवर्मा स्वयमेत्य कोपात्
 
तद्भ्रातृहन्तुः सुहृदं निहन्तुम् ।
 
प्रचक्रमे त...
 
.. निधनोन्मुखाभ्यां
 
तां दर्पसाराय विनीय वार्ताम् ।
 
बद्धं कुमारं च सहैव नीत्वा
 
रुरोध दण्डेन स चण्डवर्मा ॥ ८३ ॥
 
संप्राप्य चम्पेश्पर....
 
......
 
• निःसहायम् ।
 
सुतां च हत्वा शिबिरं प्रपन्नः ॥ ८४ ॥
 
इयेष चैनां परिणीय हर्तुं
 
स दर्पसारानुमतेः कुमारम् ।
तदाश्रयैर्गन्धगजाग्र.....
 
...मगधेन्द्रसूनोः ॥ ८५ ॥
 
........
 
॥ ८२ ॥
 

 
मुक्त्वा तदङ्घ्री निगलं सुरस्त्री-
भूत्वा प्रणम्याभ्यभणत् कुमारम् ॥ ८६ ॥
 
अस्म्यप्सराः सोममरीचिजाता
 
सुमज्जरी नाम दिवि (भ्रमन्ती)
 
कदाचिदासं जलजन्ममुग्धै -
 
निषद्धवक्त्रा पथि जालपादैः ॥ ८७ ॥
 
८३