This page has not been fully proofread.

सप्तमः परिच्छेदः
अथाविषह्यस्मरविकियोऽपि तां
 
प्रियामदत्तां गुरुणा नृपात्मजः ।
समानतापामपि नोद्विवक्षते
 
त्रातुः परोक्षं न तु हर्तुमीहते ॥ ५३ ॥
 
कालात्ययं न क्षमते विकारः
 
सन्तर्कितस्तत्र मयाभ्युपायः ।
योऽस्मासु मायाकुशलः स राज्ञे
 
विदर्शयेत् कानिचिदभुतानि ॥ ५४ ॥
 
सविस्मयायाभिजनादिरम्यं
 
तमेव निर्दिश्य वरं सुतायाः ।
आहूय पित्रा विधिवद् वितीर्णां
 
विवाहयेत्तामचिरात् कुमारम् ॥ ५५ ॥
 
व्यामोद्य मायामिरशेषमेवं
 
निर्वर्तिते तेन विमोर्विवाहे ।
 
देव्येव रक्षिष्यति सारह.....
 
...... चद्रामपि तत् कियेत ॥ ५६ ॥
 
तथेति ताभ्यामनुमन्यमाने
 
स्वकान्तया तामपि सौव्रतेयः ।
निवेदितार्थामकरोन्नरेन्द्र-
(मुपेत्य विद्येश्वर एव) मूचे ॥ ५७ ॥
 
मायावधीती विविधास्वहं तद्
 
देवानुगृह्णात्ववधानदानात् ।
व्यामोहनं क्रीडितमिन्द्रजालम्
 
इति त्रिभेदां प्रवदन्ति मा (याम् ) ॥ ५८ ॥
 
..... शेषाद
दुरत्ययास्तत् पुनरिन्द्रजालम् ।
विलोक्यतां विस्मयनीयमेवं
 
स्वयोगपिन्छांभ्रमांचकार ॥ ५९ ॥
 
७९