2023-02-26 04:08:06 by ambuda-bot
This page has not been fully proofread.
  
  
  
  अवन्तिसुन्दरीकथासार:
  
  
  
   
  
  
  
कन्या वितीर्णा वरवर्णिनी ते
   
  
  
  
यः कन्यकायाः कलयेत् करान्तम् ।
अनर्चिता त्रांनपि चेन्ममतून्
   
  
  
  
चित्तामयेन म्रियते पुरायम् ॥ ४६ ॥
   
  
  
  
इत्येवमेनामपि पारियात्रः
   
  
  
  
कुर्याममित्रान्ततयेति मत्वा ।
   
  
  
  
तां मत्तकालाय निनाय कन्या
   
  
  
  
(मुक्ता विपञ्चा) पतिता तत्रेयम् ॥ ४७ ॥
   
  
  
  
अवन्तिपुर्या त्वरया पुराि
   
  
  
  
ततोऽर्चयामेत्यमुयाप्यमैत्र ।
आनीतवान् मामयमंत्रं च त्वा..
   
  
  
  
मालोक्य निर्वा( ण इवामयो मे) !॥ ४८ ॥
   
  
  
  
इति श्रुते मन्त्रिणि तत्सुते च
   
  
  
  
प्रयुज्य पूजां मनुजेन्द्रसूनुः ।
हरार्चनोल्लाघसुहृत्सहायः
   
  
  
  
पुष्पोद्भवस्यालयमाविवेश ॥ ४९ ॥
   
  
  
  
पुष्पोद्भवस्याथ समीक्ष्य माता
   
  
  
  
दिष्टयेव दृष्टः कृपयामुनैत्र ।
   
  
  
  
उज्जीविताहं विपिने विपन्ने-
त्यादिश्य विद्येश्वरमापात ॥ ५० ॥
   
  
  
  
तस्मिन् दिने मित्र समाजरम्ये
   
  
  
  
गते परेधुः स तु सौव्रतेयः ।
   
  
  
  
प्रापथ्य विद्येश्वरसोमदत्ता-
*
   
  
  
  
वुपहरं प्राक्रमतामिधातुम् ॥ ५१ ॥
   
  
  
  
अजायतैवं जरितारिशापात्
   
  
  
  
साम्बः कुमारोऽयममुष्य देवी ।
   
  
  
  
अवन्तिसुन्दर्यजनि स्मरन्तौ
   
  
  
  
परस्परं तौ क्षणमैक्षिपाताम् ॥ ५२ ॥
   
  
  
  
1
   
  
  
  
●
   
  
  
  
  
कन्या वितीर्णा वरवर्णिनी ते
यः कन्यकायाः कलयेत् करान्तम् ।
अनर्चिता त्रांनपि चेन्ममतून्
चित्तामयेन म्रियते पुरायम् ॥ ४६ ॥
इत्येवमेनामपि पारियात्रः
कुर्याममित्रान्ततयेति मत्वा ।
तां मत्तकालाय निनाय कन्या
(मुक्ता विपञ्चा) पतिता तत्रेयम् ॥ ४७ ॥
अवन्तिपुर्या त्वरया पुराि
ततोऽर्चयामेत्यमुयाप्यमैत्र ।
आनीतवान् मामयमंत्रं च त्वा..
मालोक्य निर्वा( ण इवामयो मे) !॥ ४८ ॥
इति श्रुते मन्त्रिणि तत्सुते च
प्रयुज्य पूजां मनुजेन्द्रसूनुः ।
हरार्चनोल्लाघसुहृत्सहायः
पुष्पोद्भवस्यालयमाविवेश ॥ ४९ ॥
पुष्पोद्भवस्याथ समीक्ष्य माता
दिष्टयेव दृष्टः कृपयामुनैत्र ।
उज्जीविताहं विपिने विपन्ने-
त्यादिश्य विद्येश्वरमापात ॥ ५० ॥
तस्मिन् दिने मित्र समाजरम्ये
गते परेधुः स तु सौव्रतेयः ।
प्रापथ्य विद्येश्वरसोमदत्ता-
*
वुपहरं प्राक्रमतामिधातुम् ॥ ५१ ॥
अजायतैवं जरितारिशापात्
साम्बः कुमारोऽयममुष्य देवी ।
अवन्तिसुन्दर्यजनि स्मरन्तौ
परस्परं तौ क्षणमैक्षिपाताम् ॥ ५२ ॥
1
●