2023-02-26 04:08:06 by ambuda-bot
This page has not been fully proofread.
  
  
  
  ७६
  
  
  
   
  
  
  
अवन्तिसुन्दरीकथासार:
   
  
  
  
इतीरितां वाचमवेत्य वाप्यां
रक्तावलिप्तं परिपूय कायम् ।
वेलापतेरुच्चलिते रवाव-
व्याकर्णयं व्याकुलरावमेवम् ॥ ३२ ॥
   
  
  
  
मित्रं प्रमाप्यात्मनिकेतनेऽपि
   
  
  
  
व्यलीकमारोप्य च मानपालः ।
   
  
  
  
प्रकण्टकं पीलुपतिप्रयुक्तै-
र्नियन्त्रितो यातयितुं प्रणीतः ॥ ३३ ॥
   
  
  
  
:
   
  
  
  
न युक्तमित्यत्र च मानपाले
   
  
  
  
ऋराणि कर्माण्यविनीत एव ।
   
  
  
  
प्रकण्टकः किं च तयोक्तमेतत्
   
  
  
  
कोऽप्याचरन्मारयितुं ममेति ॥ ३४ ॥
   
  
  
  
लोकप्रलापानिति तत्र चित्रा-
नाकर्ण्य तूर्णं विचरन्नुपान्ते ।
   
  
  
  
तां पारियात्राव निपलकन्यां
   
  
  
  
न्यरूपयं तत्र च पर्वतान्ते ॥ ३५ ॥
   
  
  
  
मारातुरः किचन चिन्तयित्वा
   
  
  
  
विमुच्यतां मन्त्रिकुमार आर्तः ।
एतन्मयवाक्रियतामुना ने.
   
  
  
  
त्यवोचमुच्चैः करमुन्नमय्य ॥ ३६ ॥
   
  
  
  
ते पञ्च चोरा अपि मानपालं
   
  
  
  
परीयुरुन्मूल्य बलं रिवृणाम् ।
   
  
  
  
याता वयं यत्र च चित्तचोरी
   
  
  
  
तं पर्वतं वैरिनिवारणाय ॥ ३७ ॥
   
  
  
  
विलुप्तमौलः पुनरेत्य कान्तां
   
  
  
  
प्रवातवल्लीमिव वेपमानाम् ।
चोरा वयं ते परिपालनीया
   
  
  
  
इत्यालपं तच्चरणान्तवर्ती ॥ ३८ ॥
   
  
  
  
  
अवन्तिसुन्दरीकथासार:
इतीरितां वाचमवेत्य वाप्यां
रक्तावलिप्तं परिपूय कायम् ।
वेलापतेरुच्चलिते रवाव-
व्याकर्णयं व्याकुलरावमेवम् ॥ ३२ ॥
मित्रं प्रमाप्यात्मनिकेतनेऽपि
व्यलीकमारोप्य च मानपालः ।
प्रकण्टकं पीलुपतिप्रयुक्तै-
र्नियन्त्रितो यातयितुं प्रणीतः ॥ ३३ ॥
:
न युक्तमित्यत्र च मानपाले
ऋराणि कर्माण्यविनीत एव ।
प्रकण्टकः किं च तयोक्तमेतत्
कोऽप्याचरन्मारयितुं ममेति ॥ ३४ ॥
लोकप्रलापानिति तत्र चित्रा-
नाकर्ण्य तूर्णं विचरन्नुपान्ते ।
तां पारियात्राव निपलकन्यां
न्यरूपयं तत्र च पर्वतान्ते ॥ ३५ ॥
मारातुरः किचन चिन्तयित्वा
विमुच्यतां मन्त्रिकुमार आर्तः ।
एतन्मयवाक्रियतामुना ने.
त्यवोचमुच्चैः करमुन्नमय्य ॥ ३६ ॥
ते पञ्च चोरा अपि मानपालं
परीयुरुन्मूल्य बलं रिवृणाम् ।
याता वयं यत्र च चित्तचोरी
तं पर्वतं वैरिनिवारणाय ॥ ३७ ॥
विलुप्तमौलः पुनरेत्य कान्तां
प्रवातवल्लीमिव वेपमानाम् ।
चोरा वयं ते परिपालनीया
इत्यालपं तच्चरणान्तवर्ती ॥ ३८ ॥