This page has not been fully proofread.

षष्ठः परिच्छेदः
 
नौविमानान्यमून्यस्मिन् संचरन्ति सहस्रशः ।
देवता इव दीव्यन्ति प्रीतास्तेषु पुरन्ध्रयः ॥ १०७ ॥
इत्यस्मिन्नन्तरे सान्द्रः सौरभातिशयोऽभवत् ।
तमात्रायाललापेत्थं व्याकुला बालचन्द्रिका ॥ १०८ ॥
 
योऽसावुदकसंचारी प्रासादः स्फटिकोज्ज्वलः ।
रजताद्रिसमः श्रीमानत्रास्ते राजकन्यका ॥ १०९ ॥
 
1,
 
तावता शुश्रुवे युक्तः श्रावकत्वादिषड्गुणैः ।
काकादिदोषैरस्पृष्टः स्पष्टद्वाविंशतिश्रुतिः ॥ ११० ॥
 
द्विग्रामयोनिस्त्रिस्थानः सप्तस्वरसमुद्भवः ।
द्विसप्तमूर्च्छनायुक्तः स्पष्टाष्टादशजातिकः ॥ १११ ॥
तानैश्चतुरशीत्या च त्रिधावस्थस्त्रिवृत्तिकः ।
षोडशालंकृतिस्तालैविंशत्या च समन्वितः ॥ ११२ ॥
 
हद्यो गीतध्वनिश्चित्राण्यातोद्यानि च सस्वनुः ।
नेदु मृदङ्गवाद्यानि रेणुर्भूषणराशयः ॥ ११३ ॥
 
प्रकीर्णकप्रभृत्यष्टप्र मे दर्षन्धनैर्युताः ।
विचित्रनृत्ताभिनया बभूवु र्वरयोषिताम् ॥ ११४ ॥
 
प्रहृष्टनरनारीकनौविमानशतैर्वृतः ।
 
आससाद स तं देशं प्रासादः प्रमदामयः ॥ ११५॥
तरन्तीमिव तन्मध्ये स्वलावण्योदकाम्बुधौ ।
इन्दुमण्डलनिष्यन्दधारामिव निरन्तराम् ॥ ११६ ॥
 
केशेषु कृष्णां चरिते सुभद्रां चित्राङ्गदां दोष्णि च वाचि संत्याम् ।
वर्णे च गौरीं सरसां सखीषु सर्वोत्तम स्त्री सहितामिवाङ्गे ॥ ११७ ॥
अचिन्त्यरूपरूपां तामवन्तिनृपतेः सुता i
 
अवन्तिसुन्दरीं दृष्ट्वा कुमारः परिषस्वजे ॥ ११८ ॥
 
पु. ग.
 
2. या. ख, ग.
 
६७
 
3. . .