This page has not been fully proofread.

षष्ठः परिच्छेदः
 
'वन्यसत्वमिया बालमालम्ब्याग्निं विचिन्वती ।
महिषाभिहता मोहं गताहं बोधिता चिरात् ॥ ३४ ॥
 
दृष्ट्वा द्विजवरं कञ्चिन्न बालं व्याकुलीकृता ।
आनीये तेन यत्रासावास प्रसवविला ॥ ३५ ॥
दुःखार्ता तदवस्थां मामालोक्य व्यथिता भृशम् ।
अदृष्ट्वा च सुतं मत्तः प्राङ्मर्तुमियमुद्यता ॥ ३६ ॥
संस्तभ्यैनां मुनिर्वाग्भिः कल्यां कृत्वौषधैश्च माम् ।
स जगाम चिरं स्थित्वा विद्यार्थी रुचितां दिशम् ॥ ३७ ॥
 
मुनेरनुव्याहरणात् पुरावां हंसरूपयोः ।
 
विरहः षोडशाब्दानां विगमे च समागमः ॥ ३८ ॥
 
चक्रवर्तिसखः सूनुर्भावीति त्वदुदीरितम् ।
स्मारयन्त्या मया चैषा शरदः षोडशात्ययात् ॥ ३९ ॥
 
साद्य त्वदर्शनालाभान्निराशा विवशा बने ।
चितारूढा वराकीति ब्रुवत्येव रुरोद सा ॥ ४० ॥
अथाकथयमित्थं वां पुत्रवार्ता निशम्यताम् ।
 
स तस्मिन् महिषं हत्वा कुमारः करिणा हृतः ॥ ४१ ॥
सिंहमीत्या द्विपोत्क्षिप्तः कपिनोत्पीड्य पातितः ।
येन व्यवहरत्येषा' जनस्तत्पुष्पभाजने ॥ ४२ ॥
स तं गृहीत्वा जीवन्तं निस्संज्ञेयमिति क्षणात् ।
अष्ट्वा जननीं निन्ये वामदेवाश्रमं मुनिः ॥ ४३ ॥
वसुमत्या सहामात्यैर्वसतः पितुराश्रमे ।
सकाशं राजहंसस्याप्यनायि स ततोऽमुना ॥ ४४ ॥
वर्धितस्तत्र भूभत्र सुमत्यादिसुतैः सह ।
 
दिग्जयायाद्य गच्छन्तं राजवाहनमन्वयाम् ॥ ४५ ॥
 
पक्ष. ख. वृक्षे ग.
 
1.
 
2. त. क.
 
3. ष. ख.ग.