This page has not been fully proofread.

पञ्चमः परिच्छेदः
वत्से ! मा भूदु विषादस्ते सम्पन्नस्ते मनोरथः ।
दिव्यरूपं पुरेव त्वं भतीरमनुवर्तसे ॥ १५१ ॥
 
साम्बो मम सुतः क्रीडन् जरितारिमृषिं पुरा ।
हंसाकृत्या सरस्तोये क्रीडन्तं बिसतन्तुना ॥ १५२ ॥
 
शप्तो निगलयित्वासौ मुनिना जननान्तरे ।
निगलस्पर्शि मद्वत्ते चरणद्वन्द्वमस्त्विति ॥ १५३ ॥
 
स राजवाहनो नाम भूत्वा दैत्यविपत्तये ।
भर्तारं तव दुःखार्तं मर्त्यत्वान्मोचयिष्यति ॥ १५४ ॥
 
बहूनां जन्मनामन्ते तत्सहायः स ते पतिः ।
अग्निवर्णरथप्राप्त्या भवेदग्निरथाह्वयः ॥ १५५ ॥
 
अवन्तिसुन्दरीत्यास्ते यज्ञवत्यपि तत्प्रिया ।
ललामश्रीरिव स्त्रीणामवन्तिनृपतेः सुता ॥ १५६ ॥
 
अयं चूडामणिस्तस्मै कुमाराय प्रदीयताम् ।
नैव स्युर्मानुषा दोषा यस्मिन् मौलिगते नृणाम् ॥ १५७ ॥
 
इत्युक्ता हरिणा साहं प्रत्यागत्य पुरीमिमाम् ।
उत्तारिता वसन्तीह त्वयैवमनुगृह्णता ॥ १५८ ॥
 
इत्युक्त्वा तं मणिशफरुकाद् रत्नमुद्धृत्य धाम्ना
न्यक्कुर्वाणं ह्यूमणिमकरोन्मण्डनं तच्छिखण्डे ।
यत्रामुक्ते नरकमिदुरः कौस्तुमस्येव भासा
 
दीप्त्येवेन्दोः शिर इव हरस्याङ्गमस्याबमासे ॥ १५९ ॥
 
हृदय मेत्य सवित्र महाविलं-
उगतमियेष रिपूत्तमहाबिल-
म्बितमयं च विहाय महाबिलम् (१) ॥ १६० ॥
 
1.
 
2 मितसखिस्मरणाख्य महाविलम् ।
 

 
ग्रहमा क
 
2.
 
जि. क.
 
3.
 
न. क.