This page has not been fully proofread.

पञ्चमः परिच्छेदः
 
असकृत् परिभूतेन मानसारेण मानिना ।
हरप्रसादाद द्यैषा विजित्य स्वसुते कृता ॥ २५ ॥
मानसारो वनं गन्तुं प्रवृत्तोऽपि निजे गृहे ।
वसत्यवन्तिसुन्दर्या दुहितुवेरलिप्सया ॥ २६ ॥
दर्पसारः सुतः श्याले प्रचण्डे चण्डवर्माणि ।
कृत्वा राज्यं हरावासे गिरावद्य तपस्यति ॥ २७ ॥
आत्माधीनां विधेहि त्वं विजित्य वसुधामिमाम् ।
एतावतीयमायुष्मन् ! विजेतव्या वसुन्धरा ॥ २८ ॥
सप्तद्वीपार्णवाकीर्णा सप्तगोत्राचलाकुला ।
नववर्ष वृतेयं ते भविष्यति वशे क्षितिः ॥ २९ ॥
स्थितः सर्वहितायोर्व्या विष्णोरंशस्त्वदात्मना ।
मासद्यावधिर्जून भावी परिभवश्च ते ॥ ३० ॥
श्वः प्रशस्तमहश्चन्द्रे रेवतीयोगशालिनि ।
मुहूर्ते विजयायास्मात् सुहृद्भिः सह गम्यताम् ॥
इत्थं यद्यन्मुनिर्विद्वान् मेधाविनमबू बुधत्
अबुध्यततरां तत्तत् कुमारः किं बहूच्यते ॥ ३२ ॥
ततः कुमारः प्रारेमे कृतप्रास्थानिकक्रियः ।
वामदेवं नमस्कृत्य प्रस्थानाय परेऽहनि ॥ ३३ ॥
आर्द्रीभवन्तौ ध्यायन्तौ मङ्गलानि पदे पदे ।
प्रणतः पितरौ ताभ्याममुच्यत कथञ्चन ॥ ३४ ॥
अनुज्ञाप्य गुरून् सर्वान् कृत्वा शबरदारकम्
सुहृदं सिंहदमनं गुरूणां परिरक्षणे ॥ ३५ ॥
अपहारमुखैर्मित्रैरमित्रजयकाङ्क्षिभिः ।
जैत्रेण सुमुहूर्तेन प्रतस्थे दिसमुत्तराम् ॥ ३६ ॥
 
३१ ॥ ३
 
तेषां दक्षिणतः कोऽपि ब्रह्मचारी द्विजोत्तमः ।
 
शरत्समृद्धिसम्बन्धं वसन्ततिलकं जगी ॥ ३७ ॥ si
 
C