This page has not been fully proofread.

पञ्चमः परिच्छेदः
 
॥ अथ पञ्चमः परिच्छेदः ॥
अत्राश्रमे मृगैः सार्ध वर्धमानेषु सूनुषु ।
वामदेवमुपासीने नृपे च सचिवैः सह ॥ १ ॥
वाजिरत्नं गजेन्द्रं च प्रशस्ता बडवा अपि ।
आदायाभिगतो व्याघ्रदमनः समदृश्यत ॥ २ ॥
मद्रवाहनमश्वं च हेमकूटमापे द्विपम् ।
पश्यन्नुत्पत्तिमाश्चर्यामित्यूचे मुनिरेनयोः ॥ ३ ॥
आदिसर्गे पुरा स्रष्टुर्व्यशीर्यन्ताश्रुबिन्दवः ।
होमधूमस्पृशो नेत्रात् तलाश्वा बडवा अपि ॥ ४ ॥
पुरुषश्च ततो जातः स सुराणामथाध्वरे ।
प्रनष्टां वाचमन्वेष्टुं जगाम जलवर्त्मना ॥ ५ ॥
मत्स्यापदेशात् तं देवा ददृशुर्जलचारिणम्' ।
सुरप्रार्थनया गत्वा यज्ञसाहाय्यकं व्यधात् ॥ ६ ॥
विश्वावसुमुखैर्दिव्यैः सेव्यमानः कदाचन ।
विलम्ब्यागमनं तेभ्यः स शुश्रावेन्द्रसेनया ॥ ७ ॥
अथेन्द्रपदमादित्सुस्तपस्यन्नप्सर स्त्रिया ।
शक्रप्रेषितया हित्वा तपो रेमे मनोज्ञया ॥ ८ ॥
तयोरन्योन्यशापेन मृग्युलूकत्वमीयुषोः ।
अनेकशतमश्वाना मण्डात् पक्षवतामभूत् ॥ ९ ॥
 
शालिहोत्रो मुनिः पश्यन् देवसस्यविलोपिनः ।
 
शिष्यवत् परिगृह्याश्वान् पक्षच्छेदमथाकरोत् ॥ १० ॥
 
पित्रो: स्वरूपला मादीनुपलभ्य बहून् वरान् ।
 
तुरगास्ते सुरेन्द्राणां बभूवुर्वाहनान्यमी ११ ॥
 
i
 
!
 
पक्षच्छेदकृता मर्पै भैक्ष्यमाणमृषिं हयैः ।
 
दृष्ट्वाइसन्नप्सरसः क्रुद्धस्ताः शप्तवान् मुनिः ॥ १२ ॥
 
1. यायिनम्, क.
 
४५