This page has been fully proofread once and needs a second look.

६२
 
आचार्य दण्डिविरचिता
 
बहून्येतानि स्निग्धबहुलरोमसुकुमाराण्यजिनरत्नानि । आदिकोऽयमनेकयावनप्रकारः

क(द?)म्बलादिः। एषा वङ्गपुण्ड्रादिसम्भवा दुकूलजातिः । एता मगधपुण्डू-

सुवर्ण्य कुड्यदेश्यनागलिकुचबकुळवटयोनयः पत्रोर्णाः । कौशेयमिदम् एते

चीनपट्टाः, कार्पासिकमेतत् तदापरान्तिकम्, एतन्माधुरं, माहिषकमिदम्,

एष कुप्यराशिः कोऽस्य वोढा दृढं बधान रत्नभाण्डं यथा पथि न

भ्रश्यति । भरो गरीयानशक्तोऽयं बोढुम्, अनि धिक् त्वां मोक्तुमेव जातम् ।

उद्धर यत्नेनारोपय स्निग्धमुद्रह (न्स ? ) भज्यतेऽद्य स्वाध्यायः । कीनाश किं

मपानेऽपि हस्तमर्पयसि, कोपनक स्वमेव तावन्मे दूरमुद्रह । हा दृष्टसारं मे फल्गुना

बिपरिवर्तयसि । दुर्मुख ! दृष्टमेभिः सारतरं मया लब्धमखर कमर्ककर्करमक-

झुकमयमकमरकृमकर्मकमसिक्तं च मे मुक्ताजातमिदं तुष्टः कथं कथमिहागतमसन्तु-

ष्टकिष्टदुष्टेनैकेन (?) बहूनि निस्तलस्थूलवृत्तन्निग्बभ्राजिष्णु गुरुश्चेतदेश विद्धान्यमूनि

मौक्तिकानि, प्रभूतान्येतानि जातरूपरूपताम्रपत्राणि । त्वमपि चैषामर्थमुद्रह,

महादानमिदं प्रवृत्तम् । अहो महात्मा महाराजो नैवं नापराह्निकः कर्णो राजा

वा युधिष्ठिरो दृष्टवान् वसूनि (?) । कारणमत्र मन्ये मन्त्रिणामसन्निधिः । मा मैवं,

न तेऽपि शुष्कष। गुण्ययोगश्रद्धारुद्धपरलोकदृष्टयः । हंसश्चार्य हंसपरिवारश्च ।

सर्वथा समर एनं रक्षन्तु शकमुख्या लोकपालाः । लमतामयमष्टादशद्वीप-

लक्ष्मीपरिग्रहमग्रेसरं चक्रवर्तिनामत्यादित्यतेजसं तनयम् । इत्येतानि चान्यानि

च यथाश्रद्धं व्याहरद्भिर्वहद्भिर्वाहयद्भिश्च द्युम्नजातं द्विजातिभिरुपरुध्यमानेषु वर्त्मसु

बलनिर्गमदर्शनबद्धरागैः पौरयुष कदम्बकैरन्योन्य विमर्द सम्बाघमारुह्यमाणासु सौध-

हर्म्यवळ भी सभामदेवतायतनचैत्य वृक्षप्राकार वलयमतोळीषु भर्तृहविहलाकुलाबला-

लोचनजलप्रसरनिरुद्धनिर्गमानां प्लव ( ? ) इवापतति दृढतरे सेवाधर्मस्मरणे

हरियवज्राभिपातघर्धरितकुलगिरिगुरुशिला पक्षनिर्घोषभीषणं रणितमाततान

प्रयाणदुन्दुभिः ।
 
"
 
-
 

 
दुन्दुभेच प्रळयाशनिदण्डचण्डपातेन बाक्रिभुजेनेव हेमकोणेनाभि-

हन्यमानस्य रसितमाकम्पितत्रिभुवनमन्तेषु दिशां दशानां चस्खाल । येन