This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
वस्तुनः प्राप्तरूपं प्रतिव्याहरिष्यामि । अथवा पुण्यतमः प्रयोगोदेशस्तत्रैव

नोस्मागतोऽस्तु (१) । कामं च वासरोऽयमननुकूलस्तदपि न कार्याराधनक्षमः ।

कालक्षेपो मङ्गल तिथिनक्षत्रेष्टत्वं हि लामविघ्नभवज्जमध्यपतेर्मध्यचित्तकः (!) ।

अतोऽद्यैवाभियोगाय सन्नद्धतां सैन्यम्, उद्घुष्यतां प्रयाणाय पटह

इत्युपरचिताञ्जलिमुपस्थितं बलाध्यक्ष हर्षनामानमादिदेश । दूतं महत्वार्थ-

पूजया योजयित्वा हृष्टवर्ण यथादिष्टनिवेदनाया विससर्ज । स्वयं च

सन्ननग्रहणाय विसर्जितराजलोकः सिंहासनादुत्तस्थौ ।
 

 
उत्थिते
 
राजन्युदाधरिवोद चलदुत्क्षेप डोलायमानतरळतरङ्गफेन-

निकर निर्गमोत्तरीयसमन्तः सामन्तलोकः । सम्भ्रमोत्थितानां चेनरेतरास्फाल-

चालचालभुग्नभुजारलकोटयो जगररिवाभ्यर्णाजिकर्ममूरिगर्व: (?)। भूभुजां भुजा-

र्गळागळितगण्डमूलमदरागनिर्मृजानि भैरवरणवार्ताश्रवणविलानि वामांसाव

सक्तचारुचामराणां वारसुन्दरीणामासन्नचन्द्रमण्डलपराहतप्रमाणि... [^1]नानोपहार-

कुसुमभक्तिधूसरच्छवयश्चलित जन चरणशताभिघात भग्नपक्षतीनां षट्चरणकदम्ब-

कानां शिञ्जाननितम्बरत्न.....[^2] नाघन्यताघातमात्मानमिवानुशोचन्त शुक्रुशुर्मणि-

कुट्टिमाः ।
 
2
 

 
नरपतिरपि कुब्जवामन किरातप्रायपरिजन गणपरिवृतो
..........[^3] नगालिनी
नीललोहित इव कैलासगह्वरमभ्यन्तरमविशत् ।
 

 
अथैनं सांवत्सरः सह पुरोधसोपसृत्य विज्ञापयञ्चकार – देव गुरुभार्गव -
गर्गाद्यनेकाचार्यसन्दर्शनमार्गयाथातथ्यवेदिनो देवस्य यत् फलानि नावगाइते
 
-----------------------------------------------------------------------------------------
[^
1]. L. about 18 letters.
 

[^
2.
 
]. ,, 28
 
,,
[^
3.
 
]. ,, 18
 
"7
 
3
 
92
 
५९
 
I
 
-
 
अथैनं सांवत्सरः सह पुरोधसोपसृत्य विज्ञापयञ्चकार – देव गुरुभार्गव -
गर्गाद्यनेकाचार्यसन्दर्शनमार्गयाथातथ्यवेदिनो देवस्य यत् फलानि नावगाइते
 
नगालिनी
 
,,