This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
वस्तुनः प्राप्तरूपं प्रतिव्याहरिष्यामि । अथवा पुण्यतमः प्रयोगोदेशस्तत्रैव
नोस्मागतोऽस्तु (१) । कामं च वासरोऽयमननुकूलस्तदपि न कार्याराधनक्षमः ।
कालक्षेपो मङ्गल तिथिनक्षत्रेष्टत्वं हि लामविघ्नभवज्जमध्यपतेर्मध्यचित्तकः (!) ।
अतोऽद्यैवाभियोगाय सन्नद्धतां सैन्यम्, उद्घुष्यतां प्रयाणाय पटह
इत्युपरचिताञ्जलिमुपस्थितं बलाध्यक्ष हर्षनामानमादिदेश । दूतं महत्वार्थ-
पूजया योजयित्वा हृष्टवर्ण यथादिष्टनिवेदनाया विससर्ज । स्वयं च
सन्ननग्रहणाय विसर्जितराजलोकः सिंहासनादुत्तस्थौ ।
 
उत्थिते
 
राजन्युदाधरिवोद चलदुत्क्षेप डोलायमानतरळतरङ्गफेन-
निकर निर्गमोत्तरीयसमन्तः सामन्तलोकः । सम्भ्रमोत्थितानां चेनरेतरास्फाल-
चालचालभुग्नभुजारलकोटयो जगररिवाभ्यर्णाजिकर्ममूरिगर्व: (?)। भूभुजां भुजा-
र्गळागळितगण्डमूलमदरागनिर्मृजानि भैरवरणवार्ताश्रवणविलानि वामांसाव
सक्तचारुचामराणां वारसुन्दरीणामासन्नचन्द्रमण्डलपराहतप्रमाणि... नानोपहार-
कुसुमभक्तिधूसरच्छवयश्चलित जन चरणशताभिघात भग्नपक्षतीनां षट्चरणकदम्ब-
कानां शिञ्जाननितम्बरत्न. नाघन्यताघातमात्मानमिवानुशोचन्त शुक्रुशुर्मणि-
कुट्टिमाः ।
 
2
 
नरपतिरपि कुब्जवामन किरातप्रायपरिजन गणपरिवृतो
नीललोहित इव कैलासगह्वरमभ्यन्तरमविशत् ।
 
1. L. about 18 letters.
 
2.
 
28
 
3.
 
18
 
"7
 
3
 
92
 
५९
 
I
 
-
 
अथैनं सांवत्सरः सह पुरोधसोपसृत्य विज्ञापयञ्चकार – देव गुरुभार्गव -
गर्गाद्यनेकाचार्यसन्दर्शनमार्गयाथातथ्यवेदिनो देवस्य यत् फलानि नावगाइते
 
नगालिनी