This page has not been fully proofread.

आचार्य दण्डिविरचिता
 
निपतितनि.... जर्जराणि
 
पिश्चाचवर्गः । संवर्त
 
रुधिरचन्दना ( र ? नु) लिप्तमूर्तयस्त्रिदशवारविलासिनी-
विलसन्तु विक्रमकीडया योधपुरुषाः । प्रतिरोमकूप-
प्रवीरमांसानि परिहृत्य रक्तपानमाचरतु प्रनृत्तश्रान्तः
च व्यवशान्तदर्पोष्मणा सुभटजीविताहारोपहारेण
भगवान् वैवस्यतः । स्वतन्त्रश्च मुमानि मर्महा वीरमुत्सृज्य सुखाशयः
कुलोद्यतो मुखं प्रभावन्ति (?) । इत्येष वः समरसम्बन्धिनो यशःशरीरकल्याण-
कामस्य माळवेश्वरस्य मदाननाति: सन्देश इति ।
 
५८
 
1
 
क्षरितक्षतजकुल्या...लेषु
साभिलाष कटाक्षलक्षिता
 
उपसंहृत बचसि वचाहरेण स्मयमानमुखो महीपतिः प्रतिव्याजहार -
समर्थमिदं समग्रम् । अर्थो हि महात्मनामनुच्छिन्नसन्ततिर्यशःप्रवाहः । स च
बिना पुरुषकारादनन्यसा-ना (न?) चीनः क्षत्रबन्धाः । लक्ष्मीरपि बाहुण्डनिर्दय-
अमितभूभृन्मण्डलेन चाकर्षणीयेति सुरासुरामृतमथनमार्गेणैवायमर्थो निर्णीतः ।
परलोकविजयद्वारं च राजन्यस्यालभ्य मानमहापशुकृतरुचिराज्या वर्तनोपबृंहितप्रता-
पानलो महावीर विज़म्मणातिमीषणः प्रस्तुतशखव्यतिकरो मदकारणकल्पमना-
मृतायमाणसुरांशसुचिरयमध्वरो (!) मरणात्मको विधिचोदितत्वादाहवो नाम ।
नेहशमपरमकृपणमस्ति त्रिवर्गसाधनं यथैतत् प्रथनकर्मसत्र (प? वि) जयसाधित-
चतुरन्त।धिपत्यजीवनं मरणलभ्यस्याभ्युदयस्य बलप्रतीहार (?) । किंबहुना युद्धं
नाम सिद्धिमुखानां प्रथमम् । एवं चातिरमणांये कर्मणि प्रवर्तयितुकामेन चा-
मुना विशालेश्वरेण यद्यत् भियतममति बहळकथितं तत्पुनरमृतवायनोपच्छन्द नमिव
लक्षयामि ।
 
.
 
अथवा नैव जानाःयाभिजात्यं प्रियादन्यल्लापार्यतुम् । इच्छंश्चास्म-
स्प्रियहितैषिणा मानसारेण माळवेष्वेव सन्निपत्याहवाशरसि तत्सन्देश-
1. L. about 25 letters.
 
2.
 
16