This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
T
 
2
 

 
"
 
जातिघवलं वीरव्रतम् । उत्तंसमधुकर कुलानीव झटित्युत्पतन्ति स्वभावमश्रीम-

सातिनी वक्त्य।नि [^1] (?) । कुसुमस्रज इव कोमलावदाता ग्लायन्ति कीर्तयः ।

वासचूर्णप्रकर इव प्रयत्नगेपितः प्रक्षरति कुलाभियानः । चूडामशिन्वि

स्फुरितरागश्चूर्णीभवत्यहङ्कारः । केशकलाप इव दीर्घसंवर्चित र्याली.

भवति प्रभावः । भावाश्च पुनरमात्रा एवास्थ मन्य परम्पयामिन् !)

मूल एव निकृत्य मस्तन महस्पृिा परे पतित निरोप खे

शाखिनीव कग्रचप्रधारा [^2](?) दारयन्ती हृदयमतिनिष्ठरा पतति लौकिक नामवज्ञा-

दृष्टिः । अतस्त्वामेकवीरं भूयोऽपि समरप्रवर्तनाय प्रार्थय । यत्रैष - चलित-

वीरबाहुपादपवनन पवनवाहिनी(?) ममावकीर्येत महानवमानराशिः तदति-

भारनामितं वा दुरुद्वहं शिरः । श्रेयान सावक एवं य. शिलीमुखप्र. :

पातकवचिताशोकपुन्नागनागव्यूहेषु सम्पूर्ण काममूलभित्र मृतश्रणाला-

रण्यके स्फुरत्प्रमासिलतावना दहासभा (?) रणवतवलरेषु बी.गाठी-

विहारशीलः स्थानदत्तदन्तखर तरनम्बर प्रहारो रागपाटलमोचनादरः सरनस-

दष्टदन्तच्छदो रसकण्ट किताइयष्टिललायमाना विजयल. मी सच्चग्रहंदु-

माकर्षति ।

तद्वधान परिंकरम्, उद्दामदर्पनिर्भर भटार्बुदबृहत्कडबरोर्तमघत्रे

तु बन्धस्खलितत्वाहिनीचलकील लवाहिनी (?) कार्तवीय व कर्तुमझूर-

मुग्रागि च तानि....[^3]वल्लमानि भूयोऽपि प्रभूताम्मसम्मारामावलम्बादरा-

म्भोघरध्वानगम्भीराणि नर्त्यमानदृप्तमटशिखण्डिमण्डल नि कण्ठगर्जित ता
 
3
 
I
 
२२
 

छ . . . . [^4]मुखविहारसिन्दूराळिन्दसुन्दरामे-दीवर पत्रनीलवर्ण (ला ? या) कालरात्र्यं
 
....
 
1. We may read मलीमसानि वाक्यानि
 
2. Shall we read ऋकचाग्रधारा.
 
3.
 
L. about 5 letters,
 
8
 

त्रासयन्त्या जगद्विजृम्भिकाभिर्विकट कुटिला भ्रुटिरेख.....[^5]द्वयं लोच युगळ .

गळतुहारो(?) भारतसभर इव सत्यपि समस्त क्षत्रपक्ष (र ! )क्षयेण क्षिते:
 
?
 
4

 
-----------------------------------------------------------------------------------------
[^1]. We may read मलीमसानि वाक्यानि
[^2]. Shall we read ऋकचाग्रधारा.
[^3].
L. about 245 letters
 
,
[^4]. L. about 24 letters
[^
5.
 
5
]. ,, 30
 
77
 
,,