This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
T
 
2
 

 
"
 
जातिघवलं वीरव्रतम् । उत्तंसमधुकर कुलानीव झटित्युत्पतन्ति स्वभावमश्रीम-
सातिनी वक्तय।नि (?) । कुसुमस्रज इव कोमलावदाता ग्लायन्ति कीर्तयः ।
वासचूर्णप्रकर इव प्रयत्नगेपितः प्रक्षरति कुलाभियानः । चूडामशिन्वि
स्फुरितरागश्चूर्णीभवत्यहङ्कारः । केशकलाप इव दीर्घसंवर्चित र्याली.
भवति प्रभावः । भावाश्च पुनरमात्रा एवास्थ मन्य परम्पयामिन् !)
मूल एव निकृत्य मस्तन महस्पृिा परे पतित निरोप खे
शाखिनीव कग्रचप्रधारा (?) दारयन्ती हृदयमतिनिष्ठरा पतति लौकिक नामवज्ञा-
दृष्टिः । अतस्त्वामेकवीरं भूयोऽपि समरप्रवर्तनाय प्रार्थय । यत्रैष - चलित-
वीरबाहुपादपवनन पवनवाहिनी(?) ममावकीर्येत महानवमानराशिः तदति-
भारनामितं वा दुरुद्वहं शिरः । श्रेयान सावक एवं य. शिलीमुखप्र. :
पातकवचिताशोकपुन्नागनागव्यूहेषु सम्पूर्ण काममूलभित्र मृतश्रणाला-
रण्यके स्फुरत्प्रमासिलतावना दहासभा (?) रणवतवलरेषु बी.गाठी-
विहारशीलः स्थानदत्तदन्तखर तरनम्बर प्रहारो रागपाटलमोचनादरः सरनस-
दष्टदन्तच्छदो रसकण्ट किताइयष्टिललायमाना विजयल. मी सच्चग्रहंदु-
माकर्षति ।
तद्वधान परिंकरम्, उद्दामदर्पनिर्भर भटार्बुदबृहत्कडबरोर्तमघत्रे
तु बन्धस्खलितत्वाहिनीचलकील लवाहिनी (?) कार्तवीय व कर्तुमझूर-
मुग्रागि च तानि....वल्लमानि भूयोऽपि प्रभूताम्मसम्मारामावलम्बादरा-
म्भोघरध्वानगम्भीराणि नर्त्यमानदृप्तमटशिखण्डिमण्डल नि कण्ठगर्जित ता
 
3
 
I
 
२२
 
छ . . . . मुखविहारसिन्दूराळिन्दसुन्दरामे-दीवर पत्रनीलवर्ण (ला ? या) कालरात्र्यं
 
....
 
1. We may read मलीमसानि वाक्यानि
 
2. Shall we read ऋकचाग्रधारा.
 
3.
 
L. about 5 letters,
 
8
 
त्रासयन्त्या जगद्विजृम्भिकाभिर्विकट कुटिला भ्रुटिरेख...द्वयं लोच युगळ .
गळतुहारो(?) भारतसभर इव सत्यपि समस्त क्षत्रपक्ष (र ! )क्षयेण क्षिते:
 
?
 
4 L. about 24 letters
 
5.
 
50
 
77