This page has been fully proofread once and needs a second look.

५६
 
आचार्यदण्डिविरचिता
 
भूतपूर्वम... [^1
 
2
 
भूतपूर्वम...
]तेजस्वी चक्रवर्ती देवस्तिग्मरश्मिर्न भ (वस्त्रा? वा) निवाने कराजमण्डल -

क्षपणयोग्यां शक्तिमुद्वहति, नोच्चलितधातुरागरक्तान.... [^2]नेकवर्णानन्द मुदीर्णहंस-

शब्दो विकरोति नक्षत्रकुलानि चानेन तेजसा तिरस्क्रियन्ते । कामं च महाबलः

प्रभञ्जनात्मा चाञ्जनाहृदयवल्लभ .... का[^3]क्रान्ताश्च पुनरनेन बलजवलुलितसकलजल-

घिवेलावनेनावनेरवनमयता शिरांस्युच्छ्रितानामनेकशश्चक्रवाळम् अपि तु नित्यं
 
3
 
"
 
4
 

भवानिवापांसुलै.... [^4]यथा प्रवर्तितुं कृतप्रतिज्ञः । कृतार्थजन्मनश्च तानवैमि येषां

महाहवेष्वत्रभतवः प्रतिव्यूह्य विरतानामिहाभूतसम्भवस्थानु स्थितं यशःशरीरम् ।

परत्र च वीरकळत्रश्लाघाभावनी भिरनघयौवनाभिः सहाप्सरोभिरुत्फुल्लकल्प

पादपपारिजातसन्तानकमन्दारालु नन्दनवनभूमिषु मन्दमन्दं मन्दाकिनीतरङ्ग-

बायु मिरायासितबालचामी करारविन्दसरः शतैर झानि सुरतखेद

सुप्तानि संवाह-

यद्भिरानुगुण्य सन्ध्युक्ष्यमाणकन्दपशुशुक्षणि रममाणानां प्रदक्षिणीभवत्यखण्डकल-

कल्याणराशिः । मम तु मन्दभाग्यस्य बहुतिथममलप्रहारजनितमोहमूर्च्छान्धकार-

मुषितचेतसो रणाहणतलास्तीर्ण कम्बलशयितस्य शिरसि मदूर्जितप्रतिगर्जिता-

जिंतामर्षेण त्वया स (?)

रभस भिघात खण्डित करण्डकोच्छलवृत्त लण्डजटिलिताम्बरं

चरणमनवशेषक्षत्रिय समक्षं निक्षिपता निस्तीर्णतुझसङ्करमरलनुरात्मा कृतः ।

कृतश्चाहं हास्यवस्तु निस्तलवृत्तकीर्तिमुक्तावालमण्डनानां मनस्विनाम् । सुभरो

हि भारः क्षितरुपरिलग्न उच्चैः शिरसां, न तु लघीयान् परस्य पादरेणुः ।

परचरणाकान्तमस्तकस्य च मनुष्यस्योष्णीषमित्रोत्तमाङ्कायवर्ती दूरमपनीयते
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 30 letters.
 

[^
2.
 
]. ,, ,,
[^
3,
 
4.
 
"
 
""
 
], ,, 18
 
,,
[^4]. ,,
3,,
 
·
 
,,