This page has not been fully proofread.

५६
 
आचार्यदण्डिविरचिता
 
1
 
2
 
भूतपूर्वम... तेजस्वी चक्रवर्ती देवस्तिग्मरश्मिर्न भ (वस्त्रा? वा) निवाने कराजमण्डल -
क्षपणयोग्यां शक्तिमुद्वहति, नोच्चलितधातुरागरक्तान.... नेकवर्णानन्द मुदीर्णहंस-
शब्दो विकरोति नक्षत्रकुलानि चानेन तेजसा तिरस्क्रियन्ते । कामं च महाबलः
प्रभञ्जनात्मा चाञ्जनाहृदयवल्लभ .... कान्ताश्च पुनरनेन बलजवलुलितसकलजल-
घिवेलावनेनावनेरवनमयता शिरांस्युच्छ्रितानामनेकशश्चक्रवाळम् अपि तु नित्यं
 
3
 
"
 
4
 
भवानिवापांसुलै.... यथा प्रवर्तितुं कृतप्रतिज्ञः । कृतार्थजन्मनश्च तानवैमि येषां
महाहवेष्वत्रभतवः प्रतिव्यूह्य विरतानामिहाभूतसम्भवस्थानु स्थितं यशःशरीरम् ।
परत्र च वीरकळत्रश्लाघाभावनी भिरनघयौवनाभिः सहाप्सरोभिरुत्फुल्लकल्प
पादपपारिजातसन्तानकमन्दारालु नन्दनवनभूमिषु मन्दमन्दं मन्दाकिनीतरङ्ग-
बायु मिरायासितबालचामी करारविन्दसरः शतैर झानि सुरतखेद
सुप्तानि संवाह-
यद्भिरानुगुण्य सन्ध्युक्ष्यमाणकन्दपशुशुक्षणि रममाणानां प्रदक्षिणीभवत्यखण्डकल-
कल्याणराशिः । मम तु मन्दभाग्यस्य बहुतिथममलप्रहारजनितमोहमूर्च्छान्धकार-
मुषितचेतसो रणाहणतलास्तीर्ण कम्बलशयितस्य शिरसि मदूर्जितप्रतिगर्जिता-
जिंतामर्षेण त्वया स (?)
रभस भिघात खण्डित करण्डकोच्छलवृत्त लण्डजटिलिताम्बरं
चरणमनवशेषक्षत्रिय समक्षं निक्षिपता निस्तीर्णतुझसङ्करमरलनुरात्मा कृतः ।
कृतश्चाहं हास्यवस्तु निस्तलवृत्तकीर्तिमुक्तावालमण्डनानां मनस्विनाम् । सुभरो
हि भारः क्षितरुपरिलग्न उच्चैः शिरसां, न तु लघीयान् परस्य पादरेणुः ।
परचरणाकान्तमस्तकस्य च मनुष्यस्योष्णीषमित्रोत्तमाङ्कायवर्ती दूरमपनीयते
 
1. L. about 30 letters.
 
2.
 
3,
 
4.
 
"
 
""
 
18
 
3,,
 
·