This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
(त्य) सौम्य रूपमनिष्ठुरप्रगल्भदृष्टिसञ्चारमा कृतिप्रत्ययाद ( प्र प्रा) कृतोऽयमित्यवघार्य
( तग द ) मीसने सज्जना दनुजग्राह मगधरराजः ।
 
आसीनं च तं मुहूर्तविश्रान्तमुपगृह्य निसर्गस्निग्धया डसा मालवेश्वरस्य
क्षेमारोग्यं पप्रच्छ !
 
दर्शितादरस्तु दूतस्तथेति क्षेमारोग्यकथनानन्तरमनुक्रमेण स्वमागमन-
प्रयोजनमित्थमाचचक्षे – देव । देवेन मालवेन्द्रेणास्मि भवत्सकाशं कुशलवार्ता-
परिज्ञानार्थं प्रहितः । स्त्रियति स राजा निसर्गतोऽत्र निबद्धपक्षरागः ।
निष्कारणमे (व) वा जन्मान्तरनिरत्यय प्रवृत्त कर्मवासनाचलेन वा देहारम्भकभूतभूम-
सामर्थेन वा दर्शनमात्रेणैव कचित् कश्चिदारोपयति पेशलं प्रणयम् । अल्पेतरं
चाप्रतिसंहारदारुणं द्रोहमितरत्र । सैषा लोकस्थितिः । स्मरति चासौ
माहात्म्यनिबन्धस्य निर्व्याज विजृम्भमाणवीर्याहृतहर्षविस्मयस्य वमद्वद्विवर्ष-
भीषणप्रहरणाभिपातव्यतिकरस्य
 
कातरभयासनस्या (ष्टा ? न्या) हशोदारपुरुष-
स्वादीयसः सम्प्रहारपरिचयस्य । तानि तानि तत्प्रतिबन्ध ? दा)नि
शौर्यत्याग सस्यौर्जित्यसंहितानि कथान्तरराणि रसातिरेकेण पुळकितकपोल: सभासु
सम्प्रवर्तयन्न तृप्तिमेति । आह चैव मन्मुखेन स ( र ? म) क्षमिव स्नेहचक्षुषा
पश्यन्निह भगवन्तम् । धन्यं बत मानुष्यकं यत्रासि.... सुभगा बत भगवती
भूतधारिणी या त्वया सनाथीकृता । सैव च देवी महाभागा स ( हस्र ? ) मग्रदोष-
दुष्टायाः सीमन्तिनीसृष्टेस्तोर्थस्नान शुद्धिरिव पाप..... वानरूपतेजा दिशः प्राच्याः
समध्युषितवान् नस्य नादा मा जब जवेन विकालख्नोतस्यद्यापि (?) किञ्चिदेवंभूतं
 
I
 
2
 
1. L about 5 letters
 
2.
 
18
 
"}
 
"}