This page has been fully proofread once and needs a second look.

आचार्य दण्डिविरचिता
 
च वाजिनामङ्गानि अभिनभवभिन्नानीव पुष्पचुम्बिन (?) इवाम्यलीयन्त ....[^1]रभन

करकबन्धादीनि घोरतराणि दर्शयद्भिश्च वलयप्रतिलोमभीमरूक्षगर्जिताजाशनिभि(?) -

रविरळरुधिर मधुवसातैलोपलोरगमकराता .....[^2]तटित्पिश ङ्गहे मदण्डैश्चण्ड (र? ) मरुद्भि-

रभ्यर्दितानां सहस्रधैव सैनिकानामभिद्यन्त हृदयानि । माया ( ? )समाजप्रेक्षार्थि-

दिक्पालरचितहेम मञ्चा....[^3]दह्यमाना दिशः । क्षत्रक्षोभमयादुद्वसन्तव (?) जुघूर्णिरे

गन्धर्वनगराणि । प्रबुद्धग्रहायेन्द्र प्रेषितानीवेन्द्रायुधानि यामिनीष्वदृश्यन्त । भैरव-

स्वरविरसविरासिनीनामशिवानां शिवानां प्रत्युत्थीयमाना इबोन्मुखीनां मुखोल्का-

मिरुत्का बहुदंष्ट्रापाव्यमानशशलक्ष्मश (शि : श) रुधिरधाराभ्यक्ता इव प्रज्वलन्त्यः

प्रदोषेषु पेतुः(?)। प्रनृत्तमृत्युबाहव इव बहुधा धूमकेतवः प्रावृण्वन् दि(व?)शः ।

सर्वमूतक्षयदर्शनाक्षमस्वादिव स्वयं सृततारकान्धकारि ( का ? ता) द्यौरभूत् । तादृशीं

दिवमिवानुशोचन् प्रशान्ताङ्गारनिष्प्रभः प्रभाकरो रिपुणा स्वर्भानुनाभ्यसूयत ।

रामलक्ष्मणाविव मलिनसन्तापिनौ सोमसूर्यो कबन्धेनोग्रं जमसाते । तदेवं

भौमान्तरिक्षदिव्यैर्महोत्पातैवर्यमाणमपि राजमण्डलं मगधमालवेन्द्रयोराज्ञया

कालदृत्येवाकृष्यमाणं समाजगामैव समराय
 
१४
 

 
तदा च राजा राजहंसः सज्जभूयिष्ठसैन्यमण्डलो महादर्शनं (ददा ! मा)

लवेन्द्रदृतं द्वारप्राप्तं द्वारमुखादुपलेमे । ज्ञातप्रायप्रयोजन स्तमषिदाविद्धमन्युना

मनसा मानवेशः प्रवेशयामास ।
 
3
 

 
प्रविश्य चासौ राजानुभावजनितसाध्वसं हृदयमभिनिगृह्णन् ब्राह्मणायनो

दक्षिणपाणिमुद्यम्य स्वस्ति शब्दमुच्चै रुच्चारयामास । रिपुवचोहरं च तमग्राम्याभिजा-

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 28 letters.
 

[^
2.
 
]. ,, 16
 
,,
[^
3.
 
]. ,, 5
 
}}
 
,,