This page has not been fully proofread.

आचार्य दण्डिविरचिता
 
च वाजिनामङ्गानि अभिनभवभिन्नानीव पुष्पचुम्बिन (?) इवाम्यलीयन्त ....रभन
करकबन्धादीनि घोरतराणि दर्शयद्भिश्च वलयप्रतिलोमभीमरूक्षगर्जिताजाशनिभि(?) -
रविरळरुधिर मधुवसातैलोपलोरगमकरातात्पिश हे मदण्डैश्चण्ड (र? ) मरुद्भि-
रभ्यर्दितानां सहस्रधैव सैनिकानामभिद्यन्त हृदयानि । माया ( ? )समाजप्रेक्षार्थि-
दिक्पालरचितहेम मञ्चा....दह्यमाना दिशः । क्षत्रक्षोभमयादुद्वसन्तव (?) जुघूर्णिरे
गन्धर्वनगराणि । प्रबुद्धग्रहायेन्द्र प्रेषितानीवेन्द्रायुधानि यामिनीष्वदृश्यन्त । भैरव-
स्वरविरसविरासिनीनामशिवानां शिवानां प्रत्युत्थीयमाना इबोन्मुखीनां मुखोल्का-
मिरुत्का बहुदंष्ट्रापाव्यमानशशलक्ष्मश (शि : श) रुधिरधाराभ्यक्ता इव प्रज्वलन्त्यः
प्रदोषेषु पेतुः(?)। प्रनृत्तमृत्युबाहव इव बहुधा धूमकेतवः प्रावृण्वन् दि(व?)शः ।
सर्वमूतक्षयदर्शनाक्षमस्वादिव स्वयं सृततारकान्धकारि ( का ? ता) द्यौरभूत् । तादृशीं
दिवमिवानुशोचन् प्रशान्ताङ्गारनिष्प्रभः प्रभाकरो रिपुणा स्वर्भानुनाभ्यसूयत ।
रामलक्ष्मणाविव मलिनसन्तापिनौ सोमसूर्यो कबन्धेनोग्रं जमसाते । तदेवं
भौमान्तरिक्षदिव्यैर्महोत्पातैवर्यमाणमपि राजमण्डलं मगधमालवेन्द्रयोराज्ञया
कालदृत्येवाकृष्यमाणं समाजगामैव समराय
 
१४
 
तदा च राजा राजहंसः सज्जभूयिष्ठसैन्यमण्डलो महादर्शनं (ददा ! मा)
लवेन्द्रदृतं द्वारप्राप्तं द्वारमुखादुपलेमे । ज्ञातप्रायप्रयोजन स्तमषिदाविद्धमन्युना
मनसा मानवेशः प्रवेशयामास ।
 
3
 
प्रविश्य चासौ राजानुभावजनितसाध्वसं हृदयमभिनिगृह्णन् ब्राह्मणायनो
दक्षिणपाणिमुद्यम्य स्वस्ति शब्दमुच्चै रुच्चारयामास । रिपुवचोहरं च तमग्राम्याभिजा-
1. L. about 28 letters.
 
2.
 
16
 
3.
 
5
 
}}