This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 

 
ण्यरुन्धन्त । राजास्थानेषूदतिष्ठन्नलक्ष्मी परिवारार्थमिव स्थूलस्थूला रोहितस्त्रियः ।

प्रवहद महाघबुदबुदानीवोद्भवद्भङ्गुराणि हीनातिरिक्तपाणिपादान्याशिरांसि (बि ! )

विकृतघोररूपाणि मानुषेषु तिर्यक्षु च प्रभूतानि भूतान्यभूतये भुवः प्रतिभयानि भूयसा

बभूवुः । अभावचिन्ताकातराणामिव करितुरङ्गमाणामनमिनन्दितय वसपल्लवाना-

माननादगळन्नश्रुबिन्दवः । सर्वशक्त्यासङ्घ एव ध्वनिमिव शङ्खदुन्दुभिमुर्निग्रहेपि

स्वशब्दो न व्यसृजत(?) । प्रभूतप्राणिराशिप्रक्षयशुचेव रुरुदुर्देवताप्रतिमाः ।

पूर्णशशिभ्रान्तराहुशिर इवातपत्रेषु बभ्राम भ्रमरपटलम् । शस्त्रेष्वेभन्ति(?)दर्पादिव

दर्पणेष्वपि पतितुं नेषुः पार्थिवानां मुखानि । तेजस्विनमर्कमध्यभिजम्मुइच्छायात्मानः

मानिमां ( ? ) । संप्रहारत्व (र) येव कोशेभ्यः शस्त्राणि स्वयमेव प्रज्वलन्ति

निर्जग्मुः । आहूयमानानामारोहणपरिभवसहिष्णुगन्ध हस्तिगर्हणायेव तन्मदो

हस्तिनीनां कपोलमाशिश्लेष । अप्रणिपातप्रणुन्नानीव मुहुर्मुहु (र) वर्तन्त

प्रतिष्ठासूनां वाहनानि । सुदूरमपि गतेष्वेव मनो माविनी दुशेत्याद्वेगादिवा-

दावेवावन्नातपत्रध्वजपताकादीनि (?) राजचिह्नानि । अभज्यन्त च रथशकटादयः ।

कतिपय ज (व?) नापराध कुपितकाळरात्रिप्रभारचितमेखलाप्रवाळमणय इवाश्रुपाताः

शङ्खदेशेष्वलक्ष्यन्त । क्षत्रपि..... [^1]काः कुजश्च नानाविधा रोद्धुमिव साहसं

विलेगुरङ्गेषु ( ? ) । सदसत्तामार्गदर्शिनामिव गुणविपर्ययः कार्यकाले मन्द-

तीक्ष्णानां वाजिनामभूत् । पुंगवत्वादिव प्रणदन्तः ककुद्मन्तः प्रतिमुखं बलान्य-

भ्यद्रवन्त । अप्रग पापेषि... [^2]सव्यं पक्षिणः प्रदक्षिणं च वनमृगाः परिपतन्तो

निर्भयं चावगाहमाना व्यभजन्निव सैन्यान्यन्योन्य मामिषत्वेन । काकैरपि काल-

सामर्थ्य मिव .... [^3]तद् ध्यानम्लाना वाजिकुञ्जरमनुवाजामखुरले लिख्यमानभूतलानां
 

 
-----------------------------------------------------------------------------------------
[^
1
 
8
 
3
 
1
]. A space for 4 letters is left in this Ms.

[^
2]. L. about 3 letters.
 

[^
3.
 
]. ,, 20
 
21
 
,,