This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
सुदृष्टश्व क्रियतामपुनर्दर्शन सम्भवादुपनतपरलोकप्रयाणो जनोऽयम् । अस्त्वय-
मव्याज गर्जयोर्जित्य (?) निर्जित मरुत्त कार्तवीर्यस्य स्फीतकीर्तेस्तातस्य पुत्रः, पौत्रश्च
पुरुषपौरुषग्रीष्मो चूषिताशेषसपत्न (स्य?) सम्पत्तेरनवरतरण महामहस्य पितामहस्य ।
न हि राजकेसरिणामुदारस्यान्वयस्य युज्यते हरिणस्तन्तु: । अतो निरन्तरम-
विरळावस्तृतशरलता वितानधवळितनभसि रुषिरपटलपाटलस्फु रितबन्धुजीवभूष
णायामजर(?) मीषणायां शरदि विधिबलमपि निजबलेन विपरिवर्त्य पुरुष-
सहस्त्राण्यभूयः प्रबोधनाय स्वापयेयम् ।
 
अत्र चेदिह भवन्तः प्रतिषेधाक्षरविरसमात्मसाहाय्यदान सम्बद्धं
वा पदमनुचितविरहविह्वलत्वा दुपा ( म ? द ) दीरजय (म) हमविरळसारदारू-
कबळग्रहवलितार्चिषि पीतस्फीतसर्पिषि स्फुरि (व) स्फुलिङ्गविप्रुषि विषमार्चिषि
विरंस्यामित्यवसिते वचसि वासवानुभावस्य भर्तुरमोषनिर्गमत्वादुत्तम-
पुरुषसनराणाम् अप्रतिलो (म भ) नक्षमत्वात् प्रभुत्वस्यादृष्टक्रियोपचितत्वाद्
भृत्यमावस्याप्रतिबन्ध योग्यत्वाद् विधिचेष्टितानामनवसाद प्रतिक्रियस्वाद नर्थोपचिता-
नामध्यवसायसहचरत्वान्महासत्त्वतायाः, व्यसनकालविकसिततया च विद्याबलस्य
(म ! ) बलवतीमपि न्यक्कृत्य शोकप्रवृत्तिमुद्धृतमभ्युपचभ्य हृदयमुदीर्णमप्युदस्य
रणरणिका मुद्दामामपि नियम्येष्ण बाप्पधारा मुद्भूतमपि नि (यकं ! वृत्योत्कं)प-
मुत्क्रान्तकरुपमप्युपरुध्य जीवितं जीवन्मरणमिवारिमविरामा ( ? )रम्यरूपमभ्यु -
पयन्तो मन्त्रिणस्तथेति वैधुर्यनिश्चितया वाचा गत्यन्तरमलममानाः पत्युराज्ञां
प्रत्य (बसेत ? सेवन्त ) ।
 
"
 
देवीं च विदितदेवार्चनवृत्तान्तां (अर्चन ) ज्ञातमतृसङ्कल्पतया स्वैरानुष्ठी-
यमानप्रयाणोपकरणसंभारामकारयन् । अवनिपतिरप्यु ( ? त्यु)दयमिवाभियोगमरेः
काङ्क्षजतिसत्त्वतया विक्रमरसतिरस्कृतस्वजनविरहदुःखः नि (वें: ई) तेन चेतसा
तमपरमाग (म) इः समग्रां च यामिनीमनैषीत् ।