This page has not been fully proofread.

आचार्यदण्डिविरचिता
 
पपत्स्यते प्रकृतार्थसिद्धिः । अस्त्येव चेदमनेकप्रत्यूइनित्याप्राता बिपनाब्ध
सम्पदः । दुर्लमा च दुरभिरक्षा च क्षपितशीला च खलैकवल्लभा च
निष्करुणा च निष्कारण विलोभनी चालक्षणा लक्ष्मीः । प्रबुद्धजनंप्रहत एष
 
.
 
I
 
पन्थाः । नात्र संशयः । तथापि का गतिः । जातेन जगति जीवितार्थे नियोगतो
 
T
 
यल.... पायवर्गस्य सामादेः शास्त्रदृष्टेन वर्त्मना वार्तादीनां चानुष्ठानम् । तथा-
2
 
स ?
 
नुष्ठीयमानस्य चार्थस्य सिद्धिदैवमेवोपक्रोशयति न पुरुषम् । अत्रे........
जाये नास्या न पोषणे रक्षणे च विनयाधाने च यतितव्यम् । एतावति
पुरुषस्याधिकारः परं तु दैवं न तत्र पौरुषं श्रमते.... श्रियम् । श्रूयन्ते
हि कुशलबादयो बनमृगैः स ( ग ) हाश्रमेषु वृद्धाः पुनरुपेत्य राज्यं
गृहीतवन्तः । प्रतीपयन्ति भव्यमर्थं रमणीयमरमणीयं वा ( ? ) । यतमानस्तु
यावच्छक्ति विद्वानात्मानमत्राच्यमापादयति । तद (मु) मिनकृतप्रज्ञदुष्करे
कर्मण्यप्रतिपत्तिनिष्ठुरेण रागपृष्ठप्रस्थितेन चेतसा कुलक्रमाद्वागतस्याप्तभावस्य,
सहपांसुक्रौढोपबृंहितस्य स्नेहसम्मारस्योत्तरोत्तरापतित माधुर्यप्रकर्षस्य परिचयस्य,
सर्वरहस्पनिःशङ्कलाप संभृतस्य विलम्भस्य, स्वदेहनिर्विशेषानुष्ठितस्य निरुपस्कार-
कान्तस्य संव्यवहारस्यैकपदे भवद्भिः प्राकृतैरिवानात्मभिरिवाविचारक्ष-
मैरिवानभ्यस्तनय प्रयोगैरिव चन परिम्लानिरानेया । न हि ममैकमालम्बन
पति इत्युपारूढा या युष्मासु सम्भावनायाः प्रलघूनि प्राणतृणान्यवकीर्य
प्रतिकृतं भविष्यति ।
 
क्षणिकेन हि समाधिना साघनीयो जीवितस्य व्ययः । यावज्जीवितेन
निक्षेपरक्षणम् । अतोऽसौ रक्ष्यतां निक्षेपः, स्थिरीक्रियतामात्मा, मुच्यतां
कातरत्वम् उत्थाप्यन्तां यशःपताकाः, प्रदर्श्यतां श्रुतप्रभावः, प्रस्थाप्यतां
सत्पुरुषवृत्तम् उद्घो (ष्य) तां तत्त्वदर्शित्वम् आराध्यतामात्मस्वामिवंशः,
 
}
 
3
 
1. L. about 12 letters.
 
2.
 
24
 
3.
 
16
 
97
 
21
 
"