This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
यढच्छवकस्यार्ति(?)दशायामात्मेच्छया परिवर्तेत देवस्य कल्याणी कुलसन्ततिः ।

एतेऽपि वयमिह निरुपयोगमात्मानमग्रमरणेनोपयोक्ष्या मह इत्युपर चितप्रणा माञ्जलिः

प्रचलचूडेन मस्तकेन महीं जगाम ।
 
"
 

 
मशित (?) मधुरप्रश्रयस्तु पृथिवीपतिरुत्थाप्य तमूर्जितार्थं वचनमाचचक्षे-
-
यद् ब्रवीषि मानम्लान मलमसानपि प्राणानरण्यानीनिलीनः स्वस (नृत्यु ?

तत्यु ) पक्रियायै धारयेति तत्र च चि (न्त ? ते)

यं - परभृतबलावलेपो रिपुः

किमितो मुक्तपुरजनपदमपगतप्रधानसाधन मनुचितप्रजोपको शपांसुलमुपरततापतया

प्रोषितारमच्छायमुष्णकरप्रतापवारणाय कामपि कान्तारपादपच्छायामुपास नमन

जनं नानुबघ्नीयात् । आत्मशरीरैक शेषः शफर इव सलिलमूलतलनिलीनो-

ऽपि किमनभिद्रुतो दुर्योधनः पूर्वनिकारस्मरणदारुणेन रुधिरपूरितोदरेण

वृकोदरेण ? । मानी

मानसारः प्रसारितप्रतापः कृतोपकारश्च

पुरा मयास्मरस्यं मन्यमानोऽपसार्यतया ह्येव राष्ट्रादिना धृतिमनुबद्धस्य

वारिणा सुचिरोपार्जितसन्निहित स्वतेजसि प्रकाश के न शक्यमदृश्येनात्मका

बहळतमतमस्सस्सवीव (?) गहनेषु स्थातुम् । नहि नोय ( ? )

निजापदानो छ्रितयशःशरीरः शशक इव क्वचित् सम्भवति गुल्मकुक्षौ । तथा

च सत्यनुद्रुतस्य द्विषा सुदूरमपि गत्वात्ममैकान्तिकः[^1] शरीरव्ययः ।

सन्निहि (तं निहि ! ) तकळत्रस्य मे व्यापत्तौ साथि सन्ततिः संशयमापद्येत ।

यदर्थमर्थित्वमवर्णोपहते जीर्णतृणलवलघुनि जीवितेऽपि कुर्यायाः

संपर्यामपदिशद्भि(!)र्बलबद्भिरागृहीतसारकोशैरपरिभावयद्भिः कालमनुगतप्रधान-

मूलभृत्यामविदित स्मद्व्यसनवृत्तान्ततया परिसृतगर्भ खेदामितोऽपवास देवीं

यथोपपत्नैरुः।यैरवगृह्य।र्थयोग्यानाट विकानस्तान् मोदन्ते[^2]स्तावदासितव्यं 'यावतो-

 
-----------------------------------------------------------------------------------------
[^
1]. Shall we read गत्वा स्यान्ममैकान्तिकः ?

[^
2]. We may read मोदमानै.
 
1