This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
यढच्छवकस्यार्ति(?)दशायामात्मेच्छया परिवर्तेत देवस्य कल्याणी कुलसन्ततिः ।
एतेऽपि वयमिह निरुपयोगमात्मानमग्रमरणेनोपयोक्ष्या मह इत्युपर चितप्रणा माञ्जलिः
प्रचलचूडेन मस्तकेन महीं जगाम ।
 
"
 
मशित (?) मधुरप्रश्रयस्तु पृथिवीपतिरुत्थाप्य तमूर्जितार्थं वचनमाचचक्षे-
यद् ब्रवीषि मानम्लान मलमसानपि प्राणानरण्यानीनिलीनः स्वस (नृत्यु ?
तत्यु ) पक्रियायै धारयेति तत्र च चि (न्त ? ते)
यं - परभृतबलावलेपो रिपुः
किमितो मुक्तपुरजनपदमपगतप्रधानसाधन मनुचितप्रजोपको शपांसुलमुपरततापतया
प्रोषितारमच्छायमुष्णकरप्रतापवारणाय कामपि कान्तारपादपच्छायामुपास नमन
जनं नानुबघ्नीयात् । आत्मशरीरैक शेषः शफर इव सलिलमूलतलनिलीनो-
ऽपि किमनभिद्रुतो दुर्योधनः पूर्वनिकारस्मरणदारुणेन रुधिरपूरितोदरेण
वृकोदरेण ? । मानी
मानसारः प्रसारितप्रतापः कृतोपकारश्च
पुरा मयास्मरस्यं मन्यमानोऽपसार्यतया ह्येव राष्ट्रादिना धृतिमनुबद्धस्य
वारिणा सुचिरोपार्जितसन्निहित स्वतेजसि प्रकाश के न शक्यमदृश्येनात्मका
बहळतमतमस्सस्सवीव (?) गहनेषु स्थातुम् । नहि नोय ( ? )
निजापदानो छ्रितयशःशरीरः शशक इव क्वचित् सम्भवति गुल्मकुक्षौ । तथा
च सत्यनुद्रुतस्य द्विषा सुदूरमपि गत्वात्ममैकान्तिकः शरीरव्ययः ।
सन्निहि (तं निहि ! ) तकळत्रस्य मे व्यापत्तौ साथि सन्ततिः संशयमापद्येत ।
यदर्थमर्थित्वमवर्णोपहते जीर्णतृणलवलघुनि जीवितेऽपि कुर्यायाः
संपर्यामपदिशद्भि(!)र्बलबद्भिरागृहीतसारकोशैरपरिभावयद्भिः कालमनुगतप्रधान-
मूलभृत्यामविदित स्मद्व्यसनवृत्तान्ततया परिसृतगर्भ खेदामितोऽपवास देवीं
यथोपपत्नैरुः।यैरवगृह्य।र्थयोग्यानाट विकानस्तान् मोदन्तेस्तावदासितव्यं 'यावतो-
1. Shall we read गत्वा स्यान्ममैकान्तिकः ?
2. We may read मोदमानै.
 
1