This page has been fully proofread once and needs a second look.

आचार्यदण्डिविरचिता
 
कुरुकुलबलजलधिमनुप्रविश्य
 
शुक्ति (? क्ते) रिव वृतमुक्कालक्ष्मीः । दुर्लभश्च स
 

 
......
यस्येयं निश्चला । चलितामेव खल्चिमां दुष्टचेटीमिव पुनः

पुनरव · गृह्य निगळयित्वानीतवतं कालम् (?) अचलशिखा कूट विकटमांसळांसपीठाः
 

 
पीठी कृतसप्तद्वीपसकलाराज.... चरणा धरणिभुजः । भ्रूयते च नवनळिननालतन्तु-

गर्भलीनो नहुषप्रभावसमयं समग्रमेव चक्षमे सहस्राक्षः । पुनरमुष्मिन् पुलोमकन्य-

कारुचिर धिरूढे निग्रहामर्षितस्य महर्षेर गस्त्यस्य शापादजगरभूयं
 
3
 
1
 

 
ह्यताम्बुज-

गतवत्यनबवृत्तं कळत्रमनायकां च नाकलक्ष्मी प्रापद्यत । ननु च

श्रियं प्रत्याकर्षन् प्रत्यक्ष एव देशे दिवाकरः । लक्ष्मीविडम्बनं समाप्तम् ॥
 

 
2
 

 
रचलदुर्गम-

प्रसीद देव । निवर्तस्व साहसादपहर्तस्तय परिकर

लङ्घ्यमाश्रितः प्रतीक्षस्व कालम् । उत्पन्नवरबलोपयोगसन्तुष्टो राष्ट्रपलब्धि-

सिद्धयात्र।फलः फलबद्धमिरामणीयकाकृष्टचितवृत्तिरत्रैव वर्तेत बासमेव जनप-

दम्(!) । अवसितप्रयोजनस्यापि च विषमशैलदुर्गजुषस्त्यक्तात्मनश्च नास्माननु

प्रहत्य शत्रोः फलम् । प्रभविष्णु हि प्रहरणममरप्रसादोपलव्धं तदपि दृष्टिगोचर-

स्थितेषु श्रूयते ।
 

 
1. L. about 4 letters.
 
2.
 
14,
 
20
 
""
 
"}
 
5
 

 
श्रतोपपन्ने च भिन्नशैशवे शासनक्षमै कमायावमेहरे कुमारे करिव्य(ति ? सि)

कदनमात्मनिरपेक्षः प्रतिपक्षस्य कक्षेषु वा कालमक्षयेण तपसा क्षपयिष्यसि ।

न साम्प्रतमेवेदमद्य कन्यकास्तथा हीति द्विषा हने (?) स्वदेहाहुते रतिसञ्जनम् ।

अथ यदि यहच्छामात्र साध्य मशेष रु(ष) कारगोचरानीतमेत्र मन्यसे महदरतु
 
...
 
""
 
....
 

 
4. L. about 24 letters.
 

 
15 »
 

 
5.