This page has been fully proofread once and needs a second look.

भस्मेव पतिरशिरत्यासादुत्तमोते। प्रतिमुखापतितपण्डवार्धक्यघट्टना दिव
प्रविशीर्यन्ते दन्ताः । प्रेतविषयप्रयाणारम्भप्रहत गम्भीरका सदुन्दु (भि) मिर्जीवितस्य
मार्गालोचनदूता इवामतः प्रसर्पन्स्युत्कथितरतिरबानुकर्षणा इव पूतिगन्धयः
श्वासाः । नोपयाति विकृत रूपमप्रत्यभिज्ञान (व) तीव स्मृतिः । अस्येवमिति
व्यपदेशादपत्रपमाणेवापसर्पस्यपत्रपा । पापीयसी चेयं जरा नामावमानस्य
माता, विकृतानां धात्री, कार्पण्यस्य भगिनी, भयस्यायतिः, अभावस्य
प्रागवस्था, धैर्यस्य विरतिः, अहङ्कारस्यावसानमनित्य (स ! )तायाः सखी,
सम्मोहस्य सन्ततिः, अशौचस्यावतारवीथी, नरकवेदनानां पूर्वरूपं शृङ्गार-
विलसितानामपथ्यभूमिः, दीपिकमदनं रक्षिकदर्थिन ( ? )मनुद्धृतनयनमन्धी-
करणमशल्यवाक्यं कर्णशक्यवसादनमभीमयुद्धं गदाभिघातसङ्कुलमन बलामुख
तिल काळकप्रसाधनममोघमेतदन्तकायुधम् ।
 
एवं जातिजरा मृतिमिस्तिमिस्त्रिखण्ड कल्पाभिरतिभयानकमाजवं
जय (?) जलधिमवगाहमानस्य नौरिवे (यत् ? यं) प्रतिक्षणाशङ्कनीयभङ्गा तनुः ।
तथा चास्य देहस्य त्रिदोषस्यापि दोषानुदाहरन्तो नाद्यापि पारं पश्यन्ति महर्षयः ।
रसमयमध्येकान्तविरसमेवं विजानतामनेकजन्तुसहससम्बाघसकुलमपि शून्यमेवै-
तदालोच्यते । तच्चेदमनेकसारयोगमप्यसारमनेकान्तजाल वेष्टितमध्यबन्ध मसह्य-
सन्तापकारणमप्यशुचि रूपं अभयङ्करप..[^1]क्ततरं सरोमारूयव्य वार्या (?) स्वादर
समन्त-
र्गुरुशुकमप्यनाथमध्यन्तर्गलमसम्भ (?) मध्यनवस्थानमन्तश्चरपवनपञ्चकमपि सतत

....
....[^2]लमन्तर्गतम... [^3]मतिस्फुटसन्धिमपि (वि) ग्रहव्यपदेश्यम शिव मशान्तमनर्थ-
मूलम् । अथच किलैत हुस्स्यजम् । अत्र किलायं कृताभिष्वङ्गः पु... [^4]योदुरपकारये-
Sमुना (?) किमपि साध्यमध्यवस्यन्ति । अस्य तु मे बभूव युक्तोऽयं भूतसमवाय-
 
-----------------------------------------------------------------------------------------
[^1]. L. about 5 letters.
[^2]. ,, 5 ,,
[^3]. L. about 10 letters.
[^4]. ,, 34 ,,