This page has been fully proofread once and needs a second look.

आचार्यद
ण्डि विरचिता
 
भस्मेव पतिरशिरत्यासादुत्तमोते। प्रतिमुखापतितपण्डवार्धक्यघट्टना दिव

प्रविशीर्यन्ते दन्ताः । प्रेतविषयप्रयाणारम्भप्रहत गम्भीरका सदुन्दु (भि) मिर्जीवितस्य

मार्गालोचनदूता इवामतः प्रसर्पन्स्युत्कथितरतिरबानुकर्षणा इव पूतिगन्धयः

श्वासाः । नोपयाति विकृत रूपमप्रत्यभिज्ञान (व) तीव स्मृतिः । अस्येवमिति

व्यपदेशादपत्रपमाणेवापसर्पस्यपत्रपा । पापीयसी चेयं जरा नामावमानस्य

माता, विकृतानां धात्री, कार्पण्यस्य भगिनी, भयस्यायतिः, अभावस्य

प्रागवस्था, धैर्यस्य विरतिः, अहङ्कारस्यावसानमनित्य (स ! )तायाः सखी,

सम्मोहस्य सन्ततिः, अशौचस्यावतारवीथी, नरकवेदनानां पूर्वरूपं शृङ्गार-

विलसितानामपथ्यभूमिः, दीपिकमदनं रक्षिकदर्थिन ( ? )मनुद्धृतनयनमन्धी-

करणमशल्यवाक्यं कर्णशक्यवसादनमभीमयुद्धं गदाभिघातसङ्कुलमन बलामुख

तिल काळकप्रसाधनममोघमेतदन्तकायुधम् ।
 

 
एवं जातिजरा मृतिमिस्तिमिस्त्रिखण्ड कल्पाभिरतिभयानकमाजवं

जय (?) जलधिमवगाहमानस्य नौरिवे (यत् ? यं) प्रतिक्षणाशङ्कनीयभङ्गा तनुः ।

तथा चास्य देहस्य त्रिदोषस्यापि दोषानुदाहरन्तो नाद्यापि पारं पश्यन्ति महर्षयः ।

रसमयमध्येकान्तविरसमेवं विजानतामनेकजन्तुसहससम्बाघसकुलमपि शून्यमेवै-

तदालोच्यते । तच्चेदमनेकसारयोगमप्यसारमनेकान्तजाल वेष्टितमध्यबन्ध मसह्य-

सन्तापकारणमप्यशुचि रूपं अभयङ्करप..क्ततरं सरोमारूयव्य वार्या (?) स्वादर
समन्त-

समन्त-
र्गुरुशुकमप्यनाथमध्यन्तर्गलमसम्भ (?) मध्यनवस्थानमन्तश्चरपवनपञ्चकमपि सतत
 
1
 
8
 
8
 
4
 

 
....लमन्तर्गतम... मतिस्फुटसन्धिमपि (वि) ग्रहव्यपदेश्यम शिव मशान्तमनर्थ-

मूलम् । अथच किलैत हुस्स्यजम् । अत्र किलायं कृताभिष्वङ्गः पु... योदुरपकारये-

Sमुना (?) किमपि साध्यमध्यवस्यन्ति । अस्य तु मे बभूव युक्तोऽयं भूतसमवाय-

 
-----------------------------------------------------------------------------------------
1. L. about 5 letters.
 

 
2.
 

 
5
 

 
"}
 

 
3. L. about 10 letters.
 

 
4.
 

 
34
 
""