This page has been fully proofread once and needs a second look.

आचार्य दण्डिविरचिता
 
मास्व: पप्रच्छ.
 
-
 
देव । देवदर्शनमभिलषामीति ब्रुवाणः कोऽपि मस्करी परिव्राड्

द्वारभूमौ वर्तत इति । अनुज्ञातेन च प्रवेश्यमान (म ? मा)घिमिर्नियमैश्च क्षाममध्व-

धूळिसिर्दुःलेश्च मलिनीकृतविग्रहमागृहीत पाद कादित नुपुस्तकाक्षमालिकाकमण्डलु-

त्रिदण्डादि कोपकरणमु

चघोणमल्पकर्णमानिन्नदृशं कृशकपो हमवनिपालः परिव्राज-

मपश्यत् । कृतयथोपचारश्च वेत्रासनोपविष्टमुत्सारित परिजनस्तमुपहरे सहा-

-' कथमसि (त्वे ? त्व) मेवागत' इति । सोऽब्रवीत्

– 'विदितमेव

देवस्य यथाइमेवंलिङ्गो मालवेषु नगर्यामनेकशिष्यगणपरि (ठु ? वृ)तस्त्वदा-

देशेन प्रतिवसामि । तत्र च माळवेश्वरो मानसारो नाम नरपतिरुस्खातप्रति-

रोपितस्त्वया त्वच्चरणकमळरेणुनिकर निचितम तिभरमिव दुःखदुःखेन शिरोऽवहत् ।

अमर्षज्वरजरितराज्यसुखारोचकः परित्यज्य सुरयुवतितुलितलावण्यमधिगतललित-

कथामपञ्चमञ्चितमृदुकथितहसितमभिजन विनयवन्तमन्तःपुरसुन्दरीजनमतनीयास

तपस्यवर्तत । तपसा च पुनरन्यजन्म फलदानोचितेन, दुःसाधमाकलथ्य फलमैहिकं,

महाकाळे महामांसविक्रय मकरोत् । आमर्दकेन भगवता शौर्यातिशयसन्तोषितेन

मवद्विजयाय कोऽपि निस्त्रिंशो दत्तः । स चोद्भिरति विषधर इव हुतवहार्चिष:-

पक्षिराज इव पतति पतनवर्त्मना, सुभट इव च खाम्बादेशेन दृष्टिपथे

तिष्ठतामनपहृत्य जीवितं न निवर्तते । तं च भुजसहायमासाद्य मन्दीकृत-

भवरप्रभावशङ्कः शङ्करगतमपि पारमैश्वर्यमाक्रमोपलभ्यमानमेव मन्य (मान) स्तवो.

पर्यमियोगाय (फ? ब)लसमुत्थानं करोति । परं तु देवः प्रमाण 'मिति ।
 

 
राजा तु जातवैमनस्योऽपि स्वभावधीरतया निगृह्य विक्रियां तु – ननु

श्रुतमविसंवादितात्मनोऽस्य वचनम् । अनुरूपं हि मानमयस्य महाभुजां

हृदयस्यारिपरिभवासहिष्णुत्वम् । उत्तमानां चात्मनिरपेक्षाणि साहसानि समर्थान्येव

दैवतान्यपि विस्मापथितुम्। अवन्ध्यसन्तोषाश्च देवता दुर्लभानपि कामानुपहरेयुः ।

अतोऽमुष्मिन्नौपयिकममर्त्योपस्थितेऽतिपातिन्यर्थजाते विचिन्त्यताम् । आगमानु-

सारप्रवृत्ता च बुद्धिरनुगच्छति सर्वत्रैवावकाशम् । आकाशेऽपि विचरन्ति, अम्बु-