This page has been fully proofread once and needs a second look.

तस्मिंश्च रक्तनीलघवलकान्तिना [^1]प्रियतमेक्षणार्धप्रभासञ्चयेन चित्रक चुकेने व
छाद्यमानो, हृदयविजृम्भमाणमन्मथ हुताशनोद्गार कल्पेन तत्कालोचितेन कुङ्कुमाङ्ग-
रागेणेव रागेणाघरपल्लवस्यानुलिप्यमानः कर्णकथनीयमन्मथगुह्याख्यानेषु कु
कलिकाभिरिव स्मितमयूखमञ्जरीमिः क्रियमाणावतंसः, क्षणमधिवास प्रणय-
कथाभिरुपपादितरतोत्सबोपकरणासु निर्गतासु परिजनवधूषु मधुरचुम्बनोपकम-
प्रवृद्धरागाबेशो विवशस्फुटपतितदशनपद्धतिरुद्धू
तवेदना कलहितलामपल्लवा (?).
द्विगुणपीडिताघरमणिमुखग्रहणविग्रहोपयुज्यमान शिखरन खरलीलायुधः सललित-
विसंवादनिर्गमप्रतिबद्धरुद्धनीविकांशुक परिपन्थिकोपलीलाकुञ्चित भ्रुकुटितर्जितो, रम-
सकचग्रहव्याकुलविलोलघम्मिल्लबन्बसन्धुचित मन्मथातिस [^1](म्भ्रा ? भ्रमा)न्तरितविरो
धावरोधनपयोधरानिगाढो (!) गुरुनितम्बसम्मर्दवर्धिताकन्दचलतुला कोटिकमुद्धत-
स्तनतटनिबिड[^3]पीडा कम्प्र मध्ययष्टि दष्टाघरसम्भ्रमभ्रान्त मुग्धलोचन मञ्चितकररुह-
लिख्यमानकपोलविह्व(न?)लाननव्य वितस्तनित कूजित मलके चुम्बन विमृदितागरुति-
माङ्गपारिप्लवखेद बिन्दुरेख मुद्दामरागदीयमान युवतिपौरुषमुपोढालक्तकपदपालीरक्त.
भङ्गुरतरङ्गोत्तरच्छदमुच्चलितचिकुर पल्लचि... [^4]परितगर्भगृहतल मळकवासचूर्णविसर.
धूसरितोपधानमग्राम्य विकल्पविभ्रमरमणीयमायतायतं सुरतमाचचार ।
 
2
 
4
 
D
 
3.
 
5
 
""
 
,

 
गमितहेमन्तश्च हेमन्तातिग.....[ [^5][शत्ये शैत्यशान्तशकुन्तकान्ता ]मुक्त-
कोटरशते शीतालुजगत्प्रतीक्ष्यमध्यन्दिनात पे तापसतपः सम्भारभावनोवितेऽपि
तुहिनद्रोहदुर्मुखपथिकजनप्राणा[ पालनज्वलितपुण्यानलसकलसहे ( ? ) सुपग-
भासुरहसन्तिकासहस्रे ] सहस्ररश्मिश्रितशीतघृणिशिले श्लाघनीयपक्षमणि मृग[^7]रोमणि
 
6
 
-----------------------------------------------------------------------------------------
[^
1]. A reads प्रियतमेक्षणप्रभा page 23.
[^2]. A reads सम्भ्रान्तान्तरितविरोधनपयोधराविगाढो॰ ,,
[^3]. ,, पीडिता कम्प्रमध्य. ,,
[^
4]. L. about 7 letters.
2[^5]. ,, 10 ,,
[^6]
. A reads सम्भ्रान्तान्तरितविरोधन-
5.
 
पयोधराविगाढो.
 
पीडिता कम्प्रमध्य.
 
29
 
>>
 

 
, 10
 
""
 
6. A reads
रोमणि मणिदास