This page has been fully proofread once and needs a second look.

अवन्ति सुन्दरी ।
 
तस्मिंश्च रक्तनीलघवलकान्तिना प्रियतमेक्षणार्धप्रभासञ्चयेन चित्रक चुकेने व

छाद्यमानो, हृदयविजृम्भमाणमन्मथ हुताशनोद्गार कल्पेन तत्कालोचितेन कुङ्कुमाङ्ग-

रागेणेव रागेणाघरपल्लवस्यानुलिप्यमानः कर्णकथनीयमन्मथगुह्याख्यानेषु कु

कलिकाभिरिव स्मितमयूखमञ्जरीमिः क्रियमाणावतंसः, क्षणमधिवास प्रणय-

कथाभिरुपपादितरतोत्सबोपकरणासु निर्गतासु परिजनवधूषु मधुरचुम्बनोपकम-

प्रवृद्धरागाबेशो विवशस्फुटपतितदशनपद्धतिरुद्धू

तवेदना कलहितलामपल्लवा (?).

द्विगुणपीडिताघरमणिमुखग्रहणविग्रहोपयुज्यमान शिखरन खरलीलायुधः सललित

विसंवादनिर्गमप्रतिबद्धरुद्धनीविकांशुक परिपन्थिकोपलीलाकुञ्चित भ्रुकुटितर्जितो, रम-

सकचग्रहव्याकुलविलोलघम्मिल्लबन्बसन्धुचित मन्मथातिस (म्भ्रा ? भ्रमा)न्तरितविरो

धावरोधनपयोधरानिगाढो (!) गुरुनितम्बसम्मर्दवर्धिताकन्दचलतुला कोटिकमुद्धत-

स्तनतटनिबिडपीडा कम्प्र मध्ययष्टि दष्टाघरसम्भ्रमभ्रान्त मुग्धलोचन मञ्चितकररुह-

लिख्यमानकपोलविह्व(न?)लाननव्य वितस्तनित कूजित मलके चुम्बन विमृदितागरुति-

माङ्गपारिप्लवखेद बिन्दुरेख मुद्दामरागदीयमान युवतिपौरुषमुपोढालक्तकपदपालीरक्त.

भङ्गुरतरङ्गोत्तरच्छदमुच्चलितचिकुर पल्लचि... परितगर्भगृहतल मळकवासचूर्णविसर.

धूसरितोपधानमग्राम्य विकल्पविभ्रमरमणीयमायतायतं सुरतमाचचार । ।
 

 
2
 

 
4
 

 
D
 

 
3.
 

 
5
 

 
""
 

 
,
 

 
गमितहेमन्तश्च हेमन्तातिग.....[ शत्ये शैत्यशान्तशकुन्तकान्ता ]मुक्त-

कोटरशते शीतालुजगत्प्रतीक्ष्यमध्यन्दिनात पे तापसतपः सम्भारभावनोवितेऽपि

तुहिनद्रोहदुर्मुखपथिकजनप्राणा[ पालनज्वलितपुण्यानलसकलसहे ( ? ) सुपग-

भासुरहसन्तिकासहस्रे ] सहस्ररश्मिश्रितशीतघृणिशिले श्लाघनीयपक्षमणि मृगरोमणि
 

 
6
 

 
1. A reads प्रियतमेक्षणप्रभा• page 23. 4. L. about 7 letters.

2. A reads सम्भ्रान्तान्तरितविरोधन-

5.
 

 
पयोधराविगाढो.
 

 
पीडिता कम्प्रमध्य.
 

 
29
 

 
>>
 

 

 

 
, 10
 

 
""
 

 
6. A reads रोमणि मणिदास