This page has been fully proofread once and needs a second look.

हरिणघरकरपुटावसिच्यमानामृतलवापनीयमानखेदश्च राजपेशलातिशिजानवलय-
मञ्जुलमीर काचीगुणानि [^1]गर्जदनजानि ब.... [^2]रतानि [^3]रात्रिश (?) वतान ।
 
तदनु तामरसवनानि पाणिवदनपुनरुक्तदोष परिहारार्थमिव संहरन्नबलालोच-
नथुतिविलम्बन दुरवलितानि कुवल [ यवनानि मृङ्गन्दारुण] [^4]शरदातपद्भावितजली-
कृतानि घनकुलानि तुहिनशीकरव्याजा दिवा (ब) फिरन् हिमकरगृह्यतयेव सर्वौषधिषु
गौरबमारोपयन्नीहारद्रोहादिव नित्योपगूढपावकान् वनस्पतस्विरयन् निजरिपुवा
रिजन्मवर्धन रुषेव जलान्युद्वाप्पयन्, सपक्षानुजिघृक्षयेव निसर्गशी तलानि मौक्तिका-
मरणानि [^5]विश्रमयन्, अखिलजीवलोकतस्कुलताषण्डफलभर । काण्डलुण्टाकडामरीक-
दमनदीक्षित इव पतिमण्डलानि सङ्कोचयन् सकलत्रिभुवनरस[^6]हठापहारपराभव-
दुर्विकस्थनं तस्करमिव भास्करं निरुन्धन् दिवि, नतवाल्लभ्यवर्धितानि दिन-
विदाइविस्फूर्जितानि वर्तयन् निगृहीत सर्व सत्त्वस्वच्छन्द पर्यन्तः संवृतप्रायसवरम्भो
व्यजृम्भत स्वभावशीतलो हेमन्तसमयः ।
 
तस्मिन्नपि समये दलित हिमजालिम द्भिः (?) अनलज्य लाकबलितमलय
जैसा-
मायसीनां हसन्तिकानां सहस्रैः सन्निहितविलासिनी यौवन विदाहावाहित निदाघे-
प्विव महत्सु मन्दिराभ्यन्तरेषु तुहिनपटलातिभारभयनिलीननभस्तलास्विवान वरत-
दश्चमानकृष्ण । गरु बहळधूपदुर्दिनान्धकारासु मलिनदिगङ्गनामुख[^7]विलोकनाक्ष (म)त-
येव गाढविवृतगवाक्षेक्षणास प्रासादपङ्किषु गन्धसैलाव से कसुरभिगन्धिभिः करतल-
कलिताभिदीपिकाभिर्लोकसङ्कोचकृतो हेमन्तरजनीरिवान्विच्छता परिजनेन परिवृतो
यथर्तुवेषः स (ह) महिष्या महार्हं शयनमारोह ।
 
-----------------------------------------------------------------------------------------
[^1]. A reads गर्जदङ्गजानिव भङ्गिमन्ति भङ्गुरितमाद.... वलिप्तानि page 21.
[^2]. L. about 12 letters.
[^3]. Shall we read रात्रिषु॰
[^4]. A reads शरदातदपत्राणि कज्जलीकृतानि घन॰ page 22.
[^5]. A reads विभ्रमयन्॰ page 22.
[^6]. ,, हठापाहर॰ ,,
[^7]. A reads विलोकनाकुलतयेव॰ ,,