This page has not been fully proofread.

आचार्यदंण्डिविरचिता
 
हरिणघरकरपुटावसिच्यमानामृतलवापनीयमानखेदश्च राजपेशलातिशिजानवलय-
मञ्जुलमीर काचीगुणानि गर्जदनजानि ब.... रतानि रात्रिश (?) वतान ।
 
1
 
8
 
"
 
तदनु तामरसवनानि पाणिवदनपुनरुक्तदोष परिहारार्थमिव संहरन्नबलालोच-
नथुतिविलम्बन दुरवलितानि कुवल [ यवनानि मृङ्गन्दारुण] शरदातपद्भावितजली-
कृतानि घनकुलानि तुहिनशीकरव्याजा दिवा (ब) फिरन् हिमकरगृह्यतयेव सर्वौषधिषु
गौरबमारोपयन्नीहारद्रोहादिव नित्योपगूढपावकान् वनस्पतस्विरयन् निजरिपुवा
रिजन्मवर्धन रुषेव जलान्युद्वाप्पयन्, सपक्षानुजिघृक्षयेव निसर्गशी तलानि मौक्तिका-
मरणानि विश्रमयन्, अखिलजीवलोकतस्कुलताषण्डफलभर । काण्डलुण्टाकडामरीक-
दमनदीक्षित इव पतिमण्डलानि सङ्कोचयन् सकलत्रिभुवनरसह ठापहारपराभव-
दुर्विकस्थनं तस्करमिव भास्करं निरुन्धन् दिवि, नतवाल्लभ्यवर्धितानि दिन-
विदाइविस्फूर्जितानि वर्तयन् निगृहीत सर्व सत्त्वस्वच्छन्द पर्यन्तः संवृतप्रायसवरम्भो
व्यजृम्भत स्वभावशीतलो हेमन्तसमयः ।
 
15
 
6
 
7
 
तस्मिन्नपि समये दलित हिमजालिम द्भिः (?) अनलज्य लाकबलितमलय
जैवसा-
मायसीनां हसन्तिकानां सहस्रैः सन्निहितविलासिनी यौवन विदाहावाहित निदाघे-
प्विव महत्सु मन्दिराभ्यन्तरेषु तुहिनपटलातिभारभयनिलीननभस्तलास्विवान वरत-
दश्चमानकृष्ण । गरु बहळधूपदुर्दिनान्धकारासु मलिनदिगङ्गनामुख विलोकनाक्ष (म)त-
येव गाढविवृतगवाक्षेक्षणास प्रासादपङ्किषु गन्धसैलाव से कसुरभिगन्धिभिः करतल-
कलिताभिदीपिकाभिर्लोकसङ्कोचकृतो हेमन्तरजनीरिवान्विच्छता परिजनेन परिवृतो
यथर्तुवेषः स (ह) महिष्या महार्हं शयनमारोह ।
 
.
 
1. A reads गर्जदङ्गजानिव भङ्गिमन्ति भरितमाद.... वलिप्तानि 21.
page
5. A reads विभ्रमयन्. ११ 22.
 
6.
 
हठापाहर.
 
29
 
7. A reads विलोकना कुलत येव.
 
2. L. about 12 letters.
3. Shall we read रात्रिषु.
4. A reads शरदातदपत्राणि
कज्जलीकृतानि घन page 22.
 
99